Aṅguttara Nikāya 10

2. Nāthavagga

13. Saṃyojanasutta

“Dasayimāni, bhikkhave, saṃyojanāni. Katamāni dasa? Pañ­co­rambhā­giyāni saṃyojanāni, pañ­cuddham­bhāgi­yāni saṃyojanāni. Katamāni pañ­co­rambhā­giyāni saṃyojanāni? Sakkāyadiṭṭhi, vicikicchā, sīlab­bata­parāmāso, kāmacchando, byāpādo—imāni pañ­co­rambhā­giyāni saṃyojanāni.

Katamāni pañ­cuddham­bhāgi­yāni saṃyojanāni? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā—imāni pañ­cuddham­bhāgi­yāni saṃyojanāni. Imāni kho, bhikkhave, dasa saṃyojanānī”ti.

Tatiyaṃ.