Aṅguttara Nikāya 10

3. Mahāvagga

26. Kāḷīsutta

Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare pavatte pabbate. Atha kho kāḷī upāsikā kuraragharikā yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho kāḷī upāsikā kuraragharikā āyasmantaṃ mahākaccānaṃ etadavoca: “vuttamidaṃ, bhante, bhagavatā kumāripañhesu:

‘Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ;
Ekohaṃ jhāyaṃ sukha­manu­bodhiṃ,
Tasmā janena na karomi sakkhiṃ;
Sakkhī na sampajjati kenaci me’ti.

Imassa kho, bhante, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo”ti?

“Pathavī­ka­siṇa­samā­patti­paramā kho, bhagini, eke samaṇabrāhmaṇā ‘attho’ti abhi­nib­bat­te­suṃ. Yāvatā kho, bhagini, pathavī­ka­siṇa­samā­patti­paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā assādamaddasa ādīnavamaddasa ­nissa­ra­ṇa­maddasa maggā­magga­ñāṇadas­sana­maddasa. Tassa assā­da­dassa­na­hetu ādīna­va­dassa­na­hetu ­nissa­ra­ṇa­dassa­na­hetu maggā­magga­ñāṇadas­sana­hetu atthassa patti hadayassa santi viditā hoti.

Āpo­kasi­ṇa­samā­patti­paramā kho, bhagini … pe … tejo­kasi­ṇa­samā­patti­paramā kho, bhagini … vāyo­kasiṇa­samā­patti­paramā kho, bhagini … nīlakasi­ṇa­samā­patti­paramā kho, bhagini … pītaka­siṇa­samā­patti­paramā kho, bhagini … lohita­ka­siṇa­samā­patti­paramā kho, bhagini … odāta­kasiṇa­samā­patti­paramā kho, bhagini … ākāsa­kasiṇa­samā­patti­paramā kho, bhagini … viñ­ñā­ṇa­ka­siṇa­samā­patti­paramā kho, bhagini, eke samaṇabrāhmaṇā ‘attho’ti abhi­nib­bat­te­suṃ. Yāvatā kho, bhagini, viñ­ñā­ṇa­ka­siṇa­samā­patti­paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā assādamaddasa … ādīnavamaddasa … ­nissa­ra­ṇa­maddasa … maggā­magga­ñāṇadas­sana­maddasa … tassa assā­da­dassa­na­hetu ādīna­va­dassa­na­hetu ­nissa­ra­ṇa­dassa­na­hetu maggā­magga­ñāṇadas­sana­hetu atthassa patti hadayassa santi viditā hoti. Iti kho, bhagini, yaṃ taṃ vuttaṃ bhagavatā kumāripañhesu: 

‘Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ;
Ekohaṃ jhāyaṃ sukha­manu­bodhiṃ,
Tasmā janena na karomi sakkhiṃ;
Sakkhī na sampajjati kenaci me’ti.

Imassa kho, bhagini, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti.

Chaṭṭhaṃ.