Aṅguttara Nikāya 10

6. Sacittavagga

60. Giri­mānanda­sutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena āyasmā girimānando ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: 

“Āyasmā, bhante, girimānando ābādhiko hoti dukkhito bāḷhagilāno. Sādhu, bhante, bhagavā yenāyasmā girimānando tenupa­saṅka­matu anukampaṃ upādāyā”ti. “Sace kho tvaṃ, ānanda, girimānandassa bhikkhuno dasa saññā bhāseyyāsi, ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno dasa saññā sutvā so ābādho ṭhānaso paṭippas­sam­bheyya.

Katamā dasa? Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhi­rata­saññā, sabba­saṅ­khā­resu anicchāsaññā, ānāpānassati.

Katamā cānanda, aniccasaññā? Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭi­sañcik­khati: ‘rūpaṃ aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccan’ti. Iti imesu pañcasu upādā­nak­khan­dhesu aniccānupassī viharati. Ayaṃ vuccatānanda, aniccasaññā. (1)

Katamā cānanda, anattasaññā? Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭi­sañcik­khati: ‘cakkhu anattā, rūpā anattā, sotaṃ anattā, saddā anattā, ghānaṃ anattā, gandhā anattā, jivhā anattā, rasā anattā, kāyā anattā, phoṭṭhabbā anattā, mano anattā, dhammā anattā’ti. Iti imesu chasu ajjhat­tika­bāhi­resu āyatanesu anattānupassī viharati. Ayaṃ vuccatānanda, anattasaññā. (2)

Katamā cānanda, asubhasaññā? Idhānanda, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānāppakārassa asucino paccavekkhati: ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco, maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ, hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ, antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. Iti imasmiṃ kāye asubhānupassī viharati. Ayaṃ vuccatānanda, asubhasaññā. (3)

Katamā cānanda, ādīnavasaññā? Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭi­sañcik­khati: ‘bahudukkho kho ayaṃ kāyo bahuādīnavo? Iti imasmiṃ kāye vividhā ābādhā uppajjanti, seyyathidaṃ—cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo oṭṭharogo kāso sāso pināso ḍāho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu nakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pitta­sa­muṭṭhānā ābādhā semha­sa­muṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visama­pari­hārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo’ti. Iti imasmiṃ kāye ādīnavānupassī viharati. Ayaṃ vuccatānanda, ādīnavasaññā. (4)

Katamā cānanda, pahānasaññā? Idhānanda, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Uppannaṃ ­byāpā­da­vitak­kaṃ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Uppannaṃ vihiṃ­sā­vitak­kaṃ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Ayaṃ vuccatānanda, pahānasaññā. (5)

Katamā cānanda, virāgasaññā? Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭi­sañcik­khati: ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabba­saṅ­khā­ra­sama­tho sab­būpadhip­paṭi­nissaggo taṇhākkhayo virāgo nibbānan’ti. Ayaṃ vuccatānanda, virāgasaññā. (6)

Katamā cānanda, nirodhasaññā? Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭi­sañcik­khati: ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabba­saṅ­khā­ra­sama­tho sab­būpadhip­paṭi­nissaggo taṇhākkhayo nirodho nibbānan’ti. Ayaṃ vuccatānanda, nirodhasaññā. (7)

Katamā cānanda, sabbaloke anabhi­rata­saññā? Idhānanda, bhikkhu ye loke upādānā cetaso adhiṭṭhā­nābhini­ve­sā­nusayā, te pajahanto viharati anupādiyanto. Ayaṃ vuccatānanda, sabbaloke anabhi­rata­saññā. (8)

Katamā cānanda, sabba­saṅ­khā­resu anicchāsaññā? Idhānanda, bhikkhu sabba­saṅ­khā­resu aṭṭīyati harāyati jigucchati. Ayaṃ vuccatānanda, sabba­saṅ­khā­resu anicchāsaññā. (9)

Katamā cānanda, ānāpānassati? Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati satova passasati. Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti. Dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti. Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti. Rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti. ‘Sabba­kā­yapaṭi­saṃ­vedī assasissāmī’ti sikkhati. ‘Sabba­kā­yapaṭi­saṃ­vedī passasissāmī’ti sikkhati. ‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati. ‘Passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. ‘Pīti­paṭi­saṃ­vedī assasissāmī’ti sikkhati. ‘Pīti­paṭi­saṃ­vedī passasissāmī’ti sikkhati. ‘Sukha­paṭi­saṃ­vedī assasissāmī’ti sikkhati. ‘Sukha­paṭi­saṃ­vedī passasissāmī’ti sikkhati. ‘Citta­saṅ­khā­ra­paṭi­saṃ­vedī assasissāmī’ti sikkhati. ‘Citta­saṅ­khā­ra­paṭi­saṃ­vedī passasissāmī’ti sikkhati. ‘Passambhayaṃ cittasaṅkhāraṃ assasissāmī’ti sikkhati. ‘Passambhayaṃ cittasaṅkhāraṃ passasissāmī’ti sikkhati. ‘Cit­tapaṭi­saṃ­vedī assasissāmī’ti sikkhati. ‘Cit­tapaṭi­saṃ­vedī passasissāmī’ti sikkhati. Abhippamodayaṃ cittaṃ … pe … samādahaṃ cittaṃ … pe … vimocayaṃ cittaṃ … pe … aniccānupassī … pe … virāgānupassī … pe … nirodhānupassī … pe … ‘paṭi­nissag­gā­nu­passī assasissāmī’ti sikkhati. ‘Paṭi­nissag­gā­nu­passī passasissāmī’ti sikkhati. Ayaṃ vuccatānanda, ānāpānassati. (10)

Sace kho tvaṃ, ānanda, girimānandassa bhikkhuno imā dasa saññā bhāseyyāsi, ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno imā dasa saññā sutvā so ābādho ṭhānaso paṭippas­sam­bheyyā”ti.

Atha kho āyasmā ānando bhagavato santike imā dasa saññā uggahetvā yenāyasmā girimānando tenupasaṅkami; upasaṅkamitvā āyasmato girimānandassa imā dasa saññā abhāsi. Atha kho āyasmato girimānandassa dasa saññā sutvā so ābādho ṭhānaso paṭippassambhi. Vuṭṭhahi cāyasmā girimānando tamhā ābādhā. Tathā pahīno ca panāyasmato girimānandassa so ābādho ahosīti.

Dasamaṃ.

Sacittavaggo paṭhamo.

Sacittañca sāriputta,
ṭhiti ca samathena ca;
Parihāno ca dve saññā,
mūlā pabbajitaṃ girīti.