Aṅguttara Nikāya 10

10. Upālivagga

97. Āhuneyyasutta

“Dasahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Katamehi dasahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pāti­mokkha­saṃ­vara­saṃ­vuto viharati ācāra­gocara­sam­panno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pari­yosāna­kal­yāṇā sātthaṃ sabyañjanaṃ kevala­pari­puṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā mana­sānu­pekkhitā diṭṭhiyā suppaṭividdhā.

Kalyāṇamitto hoti kalyāṇasahāyo kal­yāṇa­sam­pa­vaṅko.

Sammādiṭṭhiko hoti sammādassanena samannāgato.

Anekavihitaṃ iddhividhaṃ paccanubhoti—ekopi hutvā bahudhā hoti; bahudhāpi hutvā eko hoti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummuj­jani­mujjaṃ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃma­hānu­bhāve pāṇinā parāmasati parimajjati, yāva brahmalokāpi kāyena vasaṃ vatteti.

Dibbāya sotadhātuyā visuddhāya atik­kanta­mānusi­kāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāti; vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ti pajānāti; sadosaṃ vā cittaṃ … vītadosaṃ vā cittaṃ … samohaṃ vā cittaṃ … vītamohaṃ vā cittaṃ … saṅkhittaṃ vā cittaṃ … vikkhittaṃ vā cittaṃ … mahaggataṃ vā cittaṃ … amahaggataṃ vā cittaṃ … sauttaraṃ vā cittaṃ … anuttaraṃ vā cittaṃ … samāhitaṃ vā cittaṃ … asamāhitaṃ vā cittaṃ … vimuttaṃ vā cittaṃ … avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāti.

Anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jāti­sata­sahas­sampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃ­vaṭṭa­vi­vaṭṭa­kappe: ‘amutrāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsu­kha­duk­kha­paṭi­saṃ­vedī evamā­yu­pariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsu­kha­duk­kha­paṭi­saṃ­vedī evamā­yu­pariyanto, so tato cuto idhūpapanno’ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti: ‘ime vata kho bhonto sattā kāya­ducca­ritena samannāgatā vacī­ducca­ritena samannāgatā mano­ducca­ritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchā­diṭṭhi­kamma­sa­mādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā­diṭṭhi­kam­masamā­dānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā”ti.

Sattamaṃ.