Aṅguttara Nikāya 11

1. Nissayavagga

10. Mora­nivāpa­sutta

Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe parib­bāja­kā­rāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: 

“Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accan­ta­yogak­khemī accan­tab­rahma­cārī accan­ta­pari­yosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Asekhena sīlakkhandhena, asekhena samā­dhik­khan­dhena, asekhena pañ­ñāk­khan­dhena—imehi, kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accan­ta­yogak­khemī accan­tab­rahma­cārī accan­ta­pari­yosāno seṭṭho devamanussānaṃ.

Aparehipi, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accan­ta­yogak­khemī accan­tab­rahma­cārī accan­ta­pari­yosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Iddhi­pā­ṭihā­ri­yena, ādesa­nā­pā­ṭihā­ri­yena, anu­sāsa­nī­pā­ṭihā­ri­yena— imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accan­ta­yogak­khemī accan­tab­rahma­cārī accan­ta­pari­yosāno seṭṭho devamanussānaṃ.

Aparehipi, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accan­ta­yogak­khemī accan­tab­rahma­cārī accan­ta­pari­yosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā—imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accan­ta­yogak­khemī accan­tab­rahma­cārī accan­ta­pari­yosāno seṭṭho devamanussānaṃ.

Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accan­ta­yogak­khemī accan­tab­rahma­cārī accan­ta­pari­yosāno seṭṭho devamanussānaṃ. Katamehi dvīhi? Vijjāya, caraṇena—imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accan­ta­yogak­khemī accan­tab­rahma­cārī accan­ta­pari­yosāno seṭṭho devamanussānaṃ. Brahmunā pesā, bhikkhave, sanaṅkumārena gāthā bhāsitā: 

‘Khattiyo seṭṭho janetasmiṃ,
ye gotta­paṭi­sārino;
Vij­jācara­ṇa­sam­panno,
so seṭṭho devamānuse’ti.

Sā kho panesā, bhikkhave, sanaṅkumārena gāthā bhāsitā subhāsitā, no dubbhāsitā; atthasaṃhitā, no anatthasaṃhitā; anumatā mayā. Ahampi, bhikkhave, evaṃ vadāmi: 

‘Khattiyo seṭṭho janetasmiṃ,
ye gotta­paṭi­sārino;
Vij­jācara­ṇa­sam­panno,
so seṭṭho devamānuse’”ti.

Dasamaṃ.

Nissayavaggo paṭhamo.

Kimatthiyā cetanā tayo,
upanisā byasanena ca;
Dve saññā manasikāro,
saddho mora­nivāpa­kanti.