Aṅguttara Nikāya 2

3. Bālavagga

21 

“Dveme, bhikkhave, bālā. Katame dve? Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ ­nappa­ṭig­gaṇhāti. Ime kho, bhikkhave, dve bālāti.

Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti. Ime kho, bhikkhave, dve paṇḍitā”ti.

22 

“Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Duṭṭho vā dosantaro, saddho vā duggahitena. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī”ti.

23 

“Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ abbhā­cik­khan­tīti.

Dveme, bhikkhave, tathāgataṃ ­nābbhā­cik­khanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ ­nābbhā­cik­khantī”ti.

24 

“Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī”ti.

25 

“Dveme, bhikkhave, tathāgataṃ ­nābbhā­cik­khanti. Katame dve? Yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ ­nābbhā­cik­khantī”ti.

26 

“Paṭicchan­na­kamman­tassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā— nirayo vā tiracchānayoni vāti.

Appa­ṭicchan­na­kamman­tassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā— devā vā manussā vā”ti.

27 

“Micchā­diṭṭhi­kassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā— nirayo vā tiracchānayoni vā”ti.

28 

“Sammā­diṭṭhi­kassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā—devā vā manussā vā”ti.

29 

“Dussīlassa, bhikkhave, dve paṭiggāhā—nirayo vā tiracchānayoni vā.

Sīlavato, bhikkhave, dve paṭiggāhā—devā vā manussā vā”ti.

30 

“Dvāhaṃ, bhikkhave, atthavase sampassamāno arañña­vana­patthāni pantāni senāsanāni paṭisevāmi. Katame dve? Attano ca diṭṭha­dhamma­su­kha­vihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno. Ime kho ahaṃ, bhikkhave, dve atthavase sampassamāno arañña­vana­patthāni pantāni senāsanāni paṭisevāmī”ti.

31 

“Dve me, bhikkhave, dhammā vijjābhāgiyā. Katame dve? Samatho ca vipassanā ca. Samatho, bhikkhave, bhāvito kamattha­ma­nubhoti? Cittaṃ bhāvīyati. Cittaṃ bhāvitaṃ kamattha­ma­nubhoti? Yo rāgo so pahīyati. Vipassanā, bhikkhave, bhāvitā kamattha­ma­nubhoti? Paññā bhāvīyati. Paññā bhāvitā kamattha­ma­nubhoti? Yā avijjā sā pahīyati. Rāgupak­kiliṭ­ṭhaṃ vā, bhikkhave, cittaṃ na vimuccati, avijju­pak­kiliṭ­ṭhā vā paññā na bhāvīyati. Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī”ti.

Bālavaggo tatiyo.