Aṅguttara Nikāya 3

5. Cūḷavagga

42. Tiṭhānasutta

“Tīhi, bhikkhave, ṭhānehi saddho pasanno veditabbo. Katamehi tīhi? Sīlavantānaṃ dassanakāmo hoti, saddhammaṃ sotukāmo hoti, viga­tamala­mac­che­rena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dāna­saṃ­vibhā­ga­rato. Imehi kho, bhikkhave, tīhi ṭhānehi saddho pasanno veditabbo.

Dassanakāmo sīlavataṃ,
saddhammaṃ sotumicchati;
Vinaye maccheramalaṃ,
sa ve saddhoti vuccatī”ti.

Dutiyaṃ.