Aṅguttara Nikāya 3

7. Mahāvagga

64. Sarabhasutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā. So rājagahe parisati evaṃ vācaṃ bhāsati: “aññāto mayā samaṇānaṃ sakya­put­tikā­naṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakya­put­tikā­naṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto”ti. Atha kho sambahulā bhikkhū pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya rājagahaṃ piṇḍāya pavisiṃsu. Assosuṃ kho te bhikkhū sarabhassa paribbājakassa rājagahe parisati evaṃ vācaṃ bhāsamānassa: “aññāto mayā samaṇānaṃ sakya­put­tikā­naṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakya­put­tikā­naṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto”ti.

Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍa­pāta­paṭik­kantā yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: “sarabho nāma, bhante, paribbājako acirapakkanto imasmā dhammavinayā. So rājagahe parisati evaṃ vācaṃ bhāsati: ‘aññāto mayā samaṇānaṃ sakya­put­tikā­naṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakya­put­tikā­naṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto’ti. Sādhu, bhante, bhagavā yena sippinikātīraṃ parib­bāja­kā­rāmo yena sarabho paribbājako tenupa­saṅka­matu anukampaṃ upādāyā”ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīraṃ parib­bāja­kā­rāmo yena sarabho paribbājako tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: “saccaṃ kira tvaṃ, sarabha, evaṃ vadesi: ‘aññāto mayā samaṇānaṃ sakya­put­tikā­naṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakya­put­tikā­naṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto’”ti? Evaṃ vutte, sarabho paribbājako tuṇhī ahosi.

Dutiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: “vadehi, sarabha, kinti te aññāto samaṇānaṃ sakya­put­tikā­naṃ dhammo? Sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi. Sace pana te paripūraṃ bhavissati, ahaṃ anumodissāmī”ti. Dutiyampi kho sarabho paribbājako tuṇhī ahosi.

Tatiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca: “ yo kho, sarabha, paññāyati samaṇānaṃ sakya­put­tikā­naṃ dhammo vadehi, sarabha, kinti te aññāto samaṇānaṃ sakya­put­tikā­naṃ dhammo? Sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi. Sace pana te paripūraṃ bhavissati, ahaṃ anumodissāmī”ti. Tatiyampi kho sarabho paribbājako tuṇhī ahosi.

Atha kho te paribbājakā sarabhaṃ paribbājakaṃ etadavocuṃ: “yadeva kho tvaṃ, āvuso sarabha, samaṇaṃ gotamaṃ yāceyyāsi tadeva te samaṇo gotamo pavāreti. Vadehāvuso sarabha, kinti te aññāto samaṇānaṃ sakya­put­tikā­naṃ dhammo? Sace te aparipūraṃ bhavissati, samaṇo gotamo paripūressati. Sace pana te paripūraṃ bhavissati, samaṇo gotamo anumodissatī”ti. Evaṃ vutte, sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā sarabhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā te paribbājake etadavoca: 

“Yo kho maṃ, paribbājakā, evaṃ vadeyya: ‘sammā­sambud­dhassa te paṭijānato ime dhammā anabhi­sambud­dhā’ti, tamahaṃ tattha sādhukaṃ sama­nuyuñ­jeyyaṃ samanugāheyyaṃ sama­nubhā­seyyaṃ. So vata mayā sādhukaṃ sama­nu­yuñji­yamāno samanugā­hi­yamāno sama­nubhā­si­yamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako.

Yo kho maṃ, paribbājakā, evaṃ vadeyya: ‘khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti, tamahaṃ tattha sādhukaṃ sama­nuyuñ­jeyyaṃ samanugāheyyaṃ sama­nubhā­seyyaṃ. So vata mayā sādhukaṃ sama­nu­yuñji­yamāno samanugā­hi­yamāno sama­nubhā­si­yamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako.

Yo kho maṃ, paribbājakā, evaṃ vadeyya: ‘yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti, tamahaṃ tattha sādhukaṃ sama­nuyuñ­jeyyaṃ samanugāheyyaṃ sama­nubhā­seyyaṃ. So vata mayā sādhukaṃ sama­nu­yuñji­yamāno samanugā­hi­yamāno sama­nubhā­si­yamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako”ti. Atha kho bhagavā sippinikātīre parib­bāja­kā­rāme tikkhattuṃ sīhanādaṃ naditvā vehāsaṃ pakkāmi.

Atha kho te paribbājakā acira­pakkan­tassa bhagavato sarabhaṃ paribbājakaṃ samantato vācā­yasanni­to­da­kena sañjam­bhari­makaṃsu: “seyyathāpi, āvuso sarabha, brahāraññe jarasiṅgālo ‘sīhanādaṃ nadissāmī’ti siṅgālakaṃyeva nadati, ­bhe­raṇḍa­kaṃ­yeva nadati; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena ‘sīhanādaṃ nadissāmī’ti siṅgālakaṃyeva nadasi ­bhe­raṇḍa­kaṃ­yeva nadasi. Seyyathāpi, āvuso sarabha, ambukasañcarīpurisa­kara­vitaṃ ravissāmī’ti ambuka­sañ­cari­ravitaṃ­yeva ravati; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena ‘purisa­kara­vitaṃ ravissāmī’ti, ambuka­sañ­cari­ravitaṃ­yeva ravasi. Seyyathāpi, āvuso sarabha, usabho suññāya gosālāya gambhīraṃ naditabbaṃ maññati; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena gambhīraṃ naditabbaṃ maññasī”ti. Atha kho te paribbājakā sarabhaṃ paribbājakaṃ samantato vācā­yasanni­to­da­kena sañjam­bhari­ma­kaṃsūti.

Catutthaṃ.