Aṅguttara Nikāya 3

8. Ānandavagga

79. Gandha­jāta­sutta

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: 

“Tīṇimāni, bhante, gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati, no paṭivātaṃ. Katamāni tīṇi? Mūlagandho, sāragandho, pupphagandho—imāni kho, bhante, tīṇi gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati, no paṭivātaṃ. Atthi nu kho, bhante, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anu­vāta­paṭivā­tampi gandho gacchatī”ti?

Atthānanda, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anu­vāta­paṭivā­tampi gandho gacchatī”ti. “Katamañca pana, bhante, gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anu­vāta­paṭivā­tampi gandho gacchatī”ti?

“Idhānanda, yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu­micchā­cārā paṭivirato hoti, musāvādā paṭivirato hoti, surā­meraya­majja­pa­mā­daṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, viga­tamala­mac­che­rena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dāna­saṃ­vibhā­ga­rato.

Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti: ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṃghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu­micchā­cārā paṭivirato hoti, musāvādā paṭivirato hoti, surā­meraya­majja­pa­mā­daṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, viga­tamala­mac­che­rena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dāna­saṃ­vibhā­ga­rato’ti.

Devatāpissa vaṇṇaṃ bhāsanti: ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṃghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti … pe … surā­meraya­majja­pa­mā­daṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, viga­tamala­mac­che­rena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dāna­saṃ­vibhā­ga­rato’ti. Idaṃ kho taṃ, ānanda, gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anu­vāta­paṭivā­tampi gandho gacchatīti.

Na pupphagandho paṭivātameti,
Na candanaṃ tagaramallikā vā;
Satañca gandho paṭivātameti,
Sabbā disā sappuriso pavāyatī”ti.

Navamaṃ.