Aṅguttara Nikāya 4

1. Bhaṇḍa­gāma­vagga

10. Yogasutta

“Cattārome, bhikkhave, yogā. Katame cattāro? Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Katamo ca, bhikkhave, kāmayogo? Idha, bhikkhave, ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, kāmayogo. Iti kāmayogo.

Bhavayogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, bhavayogo. Iti kāmayogo bhavayogo.

Diṭṭhiyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhij­jhosānaṃ diṭṭhitaṇhā sānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.

Avijjāyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phas­sāyata­nā­naṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa channaṃ phas­sāyata­nā­naṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogo. Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo, saṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jāti­jarā­maraṇi­kehi. Tasmā ayogakkhemīti vuccati. Ime kho, bhikkhave, cattāro yogā.

Cattārome, bhikkhave, visaṃyogā. Katame cattāro? Kāmayoga­visaṃ­yogo, bhava­yoga­visaṃ­yogo, diṭṭhi­yoga­visaṃ­yogo, avijjā­yoga­visaṃ­yogo. Katamo ca, bhikkhave, kāmayoga­visaṃ­yogo? Idha, bhikkhave, ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, kāmayoga­visaṃ­yogo. Iti kāmayoga­visaṃ­yogo.

Bhava­yoga­visaṃ­yogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, bhava­yoga­visaṃ­yogo. Iti kāmayoga­visaṃ­yogo bhava­yoga­visaṃ­yogo.

Diṭṭhi­yoga­visaṃ­yogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhij­jhosānaṃ diṭṭhitaṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhi­yoga­visaṃ­yogo. Iti kāmayoga­visaṃ­yogo bhava­yoga­visaṃ­yogo diṭṭhi­yoga­visaṃ­yogo.

Avijjā­yoga­visaṃ­yogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phas­sāyata­nā­naṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa channaṃ phas­sāyata­nā­naṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti. Ayaṃ vuccati, bhikkhave, avijjā­yoga­visaṃ­yogo. Iti kāmayoga­visaṃ­yogo bhava­yoga­visaṃ­yogo diṭṭhi­yoga­visaṃ­yogo avijjā­yoga­visaṃ­yogo, visaṃyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jāti­jarā­maraṇi­kehi. Tasmā yogakkhemīti vuccati. Ime kho, bhikkhave, cattāro visaṃyogāti.

Kāmayogena saṃyuttā,
bhavayogena cūbhayaṃ;
Diṭṭhiyogena saṃyuttā,
avijjāya purakkhatā.

Sattā gacchanti saṃsāraṃ,
jāti­ma­ra­ṇagā­mino;
Ye ca kāme pariññāya,
bhavayogañca sabbaso.

Diṭṭhiyogaṃ samūhacca,
avijjañca virājayaṃ;
Sab­bayoga­visaṃ­yuttā,
te ve yogātigā munī”ti.

Dasamaṃ.

Bhaṇḍa­gāma­vaggo paṭhamo.

Anubuddhaṃ papatitaṃ dve,
Khatā anu­sota­pañca­maṃ;
Appassuto ca sobhanaṃ,
Vesārajjaṃ taṇhāyogena te dasāti.