Aṅguttara Nikāya 4

2. Caravagga

13. Padhānasutta

“Cattārimāni, bhikkhave, sammap­pa­dhā­nāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imāni kho, bhikkhave, cattāri sammap­pa­dhā­nā­nīti.

Sammappadhānā māra­dheyyā­bhi­bhūtā,
Te asitā jāti­maraṇa­bhayassa pāragū;
Te tusitā jetvā māraṃ savāhiniṃ te anejā,
Sabbaṃ namucibalaṃ upātivattā te sukhitā”ti.

Tatiyaṃ.