Aṅguttara Nikāya 4

18. Sañce­taniya­vagga

173. Mahā­koṭṭhi­kasutta

Atha kho āyasmā mahākoṭṭhiko yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca:

“Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthaññaṃ kiñcī”ti?

“Mā hevaṃ, āvuso”.

“Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā natthaññaṃ kiñcī”ti?

“Mā hevaṃ, āvuso”.

“Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthi ca natthi ca aññaṃ kiñcī”ti?

“Mā hevaṃ, āvuso”.

“Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā nevatthi no natthaññaṃ kiñcī”ti?

“Mā hevaṃ, āvuso”.

“‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthaññaṃ kiñcī’ti, iti puṭṭho samāno ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā natthaññaṃ kiñcī’ti, iti puṭṭho samāno: ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthi ca natthi ca aññaṃ kiñcī’ti, iti puṭṭho samāno: ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā nevatthi no natthaññaṃ kiñcī’ti, iti puṭṭho samāno: ‘mā hevaṃ, āvuso’ti vadesi. Yathā kathaṃ pana, āvuso, imassa bhāsitassa attho daṭṭhabbo”ti?

“‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā natthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthi ca natthi ca aññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā nevatthi no natthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. Yāvatā, āvuso, channaṃ phas­sāyata­nā­naṃ gati tāvatā papañcassa gati; yāvatā papañcassa gati tāvatā channaṃ phas­sāyata­nā­naṃ gati. Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā papañcanirodho papañ­ca­vū­pasamo”ti.

Tatiyaṃ.