Aṅguttara Nikāya 4

18. Sañce­taniya­vagga

174. Ānandasutta

Atha kho āyasmā ānando yenāyasmā mahākoṭṭhiko tenupasaṅkami; upasaṅkamitvā āyasmatā mahākoṭṭhikena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ mahākoṭṭhikaṃ etadavoca: 

“Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthaññaṃ kiñcī”ti?

“Mā hevaṃ, āvuso”.

“Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā natthaññaṃ kiñcī”ti?

“Mā hevaṃ, āvuso”.

“Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthi ca natthi ca aññaṃ kiñcī”ti?

“Mā hevaṃ, āvuso”.

“Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā nevatthi no natthaññaṃ kiñcī”ti?

“Mā hevaṃ, āvuso”.

“‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthaññaṃ kiñcī’ti, iti puṭṭho samāno: ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā natthaññaṃ kiñcī’ti, iti puṭṭho samāno: ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthi ca natthi ca aññaṃ kiñcī’ti, iti puṭṭho samāno: ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā nevatthi no natthaññaṃ kiñcī’ti, iti puṭṭho samāno: ‘mā hevaṃ, āvuso’ti vadesi. Yathā kathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo”ti?

“‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā natthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā atthi ca natthi ca aññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā nevatthi no natthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. Yāvatā, āvuso, channaṃ phas­sāyata­nā­naṃ gati tāvatā papañcassa gati. Yāvatā papañcassa gati tāvatā channaṃ phas­sāyata­nā­naṃ gati. Channaṃ, āvuso, phas­sāyata­nā­naṃ asesa­virāga­nirodhā papañcanirodho papañ­ca­vū­pasamo”ti.

Catutthaṃ.