Aṅguttara Nikāya 4

19. Brāhmaṇavagga

185. Brāhma­ṇa­sacca­sutta

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre parib­bāja­kā­rāme paṭivasanti, seyyathidaṃ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīre parib­bāja­kā­rāmo tenupasaṅkami.

Tena kho pana samayena tesaṃ añña­titthi­yā­naṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: “itipi brāhma­ṇa­saccāni, itipi brāhma­ṇa­saccānī”ti. Atha kho bhagavā yena te paribbājakā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca: 

“Kāya nuttha, paribbājakā, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti? “Idha, bho gotama, amhākaṃ sannisinnānaṃ sannipatitānaṃ aya­manta­rākathā udapādi: ‘itipi brāhma­ṇa­saccāni, itipi brāhma­ṇa­saccānī’”ti.

“Cattārimāni, paribbājakā, brāhma­ṇa­saccāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Idha, paribbājakā, brāhmaṇo evamāha: ‘sabbe pāṇā avajjhā’ti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na ­sadi­soha­masmīti maññati, na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ tadabhiññāya pāṇānaṃyeva anuddayāya anukampāya paṭipanno hoti.

Puna caparaṃ, paribbājakā, brāhmaṇo evamāha: ‘sabbe kāmā aniccā dukkhā vipari­ṇāma­dhammā’ti. Iti vadaṃ brāhmaṇo saccamāha, no musā. So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na ­sadi­soha­masmīti maññati, na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ tadabhiññāya kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Puna caparaṃ, paribbājakā, brāhmaṇo evamāha: ‘sabbe bhavā aniccā … pe … tadabhiññāya bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Puna caparaṃ, paribbājakā, brāhmaṇo evamāha: ‘nāhaṃ kvacani kassaci kiñcanatasmiṃ na ca mama kvacani katthaci kiñcanatatthī’ti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇoti maññati, na brāhmaṇoti maññati, na seyyohamasmīti maññati, na ­sadi­soha­masmīti maññati, na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ tadabhiññāya ākiñcaññaṃyeva paṭipadaṃ paṭipanno hoti. Imāni kho, paribbājakā, cattāri brāhma­ṇa­saccāni mayā sayaṃ abhiññā sacchikatvā paveditānī”ti.

Pañcamaṃ.