Aṅguttara Nikāya 4
21. Sappurisavagga
206. Dasamaggasutta
“Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha … pe ….
“Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti … pe … micchāñāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, asappuriso.
Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti … pe … attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti; attanā ca micchāvimutti hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.
Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti … pe … sammāñāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, sappuriso.
Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti … pe … attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti; attanā ca sammāvimutti hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro”ti.
Chaṭṭhaṃ.