Aṅguttara Nikāya 4

21. Sappurisavagga

208. Dutiya­pāpa­dhamma­sutta

“Pāpañca vo, bhikkhave, desessāmi, pāpena pāpatarañca; kalyāṇañca, kalyāṇena kalyāṇatarañca. Taṃ suṇātha … pe …

“Katamo ca, bhikkhave, pāpo? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti … pe … micchāñāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, pāpo.

Katamo ca, bhikkhave, pāpena pāpataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti … pe … attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti; attanā ca micchāvimutti hoti, parañca micchā­vimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpena pāpataro.

Katamo ca, bhikkhave, kalyāṇo? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti … pe … sammāñāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, kalyāṇo.

Katamo ca, bhikkhave, kalyāṇena kalyāṇataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti … pe … attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti; attanā ca sammāvimutti hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇena kalyāṇataro”ti.

Aṭṭhamaṃ.