Aṅguttara Nikāya 4

5. Rohitassavagga

49. Vipallāsasutta

“Cattārome, bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhi­vi­pallāsā. Katame cattāro? Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhi­vi­pallāso; dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhi­vi­pallāso; anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhi­vi­pallāso; asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhi­vi­pallāso. Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhi­vi­pallāsā.

Cattārome, bhikkhave, ­nasaññā­vi­pallāsā nacitta­vi­pallāsā nadiṭṭhi­vi­pallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti ­nasaññā­vi­pallāso nacitta­vi­pallāso nadiṭṭhi­vi­pallāso; dukkhe, bhikkhave, dukkhanti ­nasaññā­vi­pallāso nacitta­vi­pallāso nadiṭṭhi­vi­pallāso; anattani, bhikkhave, anattāti ­nasaññā­vi­pallāso nacitta­vi­pallāso nadiṭṭhi­vi­pallāso; asubhe, bhikkhave, asubhanti ­nasaññā­vi­pallāso nacitta­vi­pallāso nadiṭṭhi­vi­pallāso. Ime kho, bhikkhave, cattāro ­nasaññā­vi­pallāsā nacitta­vi­pallāsā nadiṭṭhi­vi­pallā­sāti.

Anicce niccasaññino,
dukkhe ca sukhasaññino;
Anattani ca attāti,
asubhe subhasaññino;
Micchā­diṭṭhi­hatā sattā,
khittacittā visaññino.

Te yogayuttā mārassa,
ayogakkhemino janā;
Sattā gacchanti saṃsāraṃ,
jāti­ma­ra­ṇagā­mino.

Yadā ca buddhā lokasmiṃ,
Uppajjanti pabhaṅkarā;
Te imaṃ dhammaṃ pakāsenti,
Duk­khū­pasa­ma­gā­minaṃ.

Tesaṃ sutvāna sappaññā,
sacittaṃ paccaladdhā te;
Aniccaṃ aniccato dakkhuṃ,
duk­kha­maddak­khu dukkhato.

Anattani anattāti,
asubhaṃ asubhataddasuṃ;
Sammā­diṭṭhi­sa­mādānā,
sabbaṃ dukkhaṃ upaccagun”ti.

Navamaṃ.