Aṅguttara Nikāya 4
7. Pattakammavagga
66. Sarāgasutta
“Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sarāgo, sadoso, samoho, samāno—ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasminti.
Sārattā rajanīyesu,
Piyarūpābhinandino;
Mohena āvutā sattā,
Baddhā vaḍḍhenti bandhanaṃ.Rāgajaṃ dosajañcāpi,
mohajaṃ cāpaviddasū;
Karontākusalaṃ kammaṃ,
savighātaṃ dukhudrayaṃ.Avijjānivutā posā,
andhabhūtā acakkhukā;
Yathā dhammā tathā santā,
na tassevanti maññare”ti.
Chaṭṭhaṃ.