Aṅguttara Nikāya 5

23. Dīgha­cārika­vagga

225. Paṭha­ma­ku­lūpaka­sutta

“Pañcime, bhikkhave, ādīnavā kulūpake. Katame pañca? Anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttari ­chappañ­cavācāhi dhammaṃ desento āpajjati, kāmasaṅkap­pa­bahulo viharati. Ime kho, bhikkhave, pañca ādīnavā kulūpake”ti.

Pañcamaṃ.