Aṅguttara Nikāya 5

3. Pañcaṅ­gika­vagga

29. Caṅkamasutta

“Pañcime, bhikkhave, caṅkame ānisaṃsā. Katame pañca? Addhānakkhamo hoti, padhānakkhamo hoti, appābādho hoti, asitaṃ pītaṃ khāyitaṃ sāyitaṃ sammā pariṇāmaṃ gacchati, caṅkamādhigato samādhi ciraṭṭhitiko hoti. Ime kho, bhikkhave, pañca caṅkame ānisaṃsā”ti.

Navamaṃ.