Aṅguttara Nikāya 5
4. Sumanavagga
35. Dānānisaṃsasutta
“Pañcime, bhikkhave, dāne ānisaṃsā. Katame pañca? Bahuno janassa piyo hoti manāpo; santo sappurisā bhajanti; kalyāṇo kittisaddo abbhuggacchati; gihidhammā anapagato hoti; kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca dāne ānisaṃsāti.
Dadamāno piyo hoti,
sataṃ dhammaṃ anukkamaṃ;
Santo naṃ sadā bhajanti,
saññatā brahmacārayo.Te tassa dhammaṃ desenti,
Sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya,
Parinibbāti anāsavo”ti.
Pañcamaṃ.