Aṅguttara Nikāya 5

5. Muṇḍarājavagga

45. ­Puññā­bhi­sanda­sutta

“Pañcime, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā sagga­saṃ­vatta­nikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

Katame pañca? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko sagga­saṃ­vatta­niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuñjamāno … pe … yassa, bhikkhave, bhikkhu vihāraṃ paribhuñjamāno … pe … yassa, bhikkhave, bhikkhu mañcapīṭhaṃ paribhuñjamāno … pe ….

Yassa, bhikkhave, bhikkhu gilā­nappac­caya­bhesaj­ja­parik­khā­raṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko sagga­saṃ­vatta­niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, pañca puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā sagga­saṃ­vatta­nikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

Imehi ca pana, bhikkhave, pañcahi ­puññā­bhi­san­dehi kusalā­bhisan­dehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ: ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko sagga­saṃ­vatta­niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkheyyo appameyyo mahā­puñ­ñak­khan­dhot­veva saṅkhaṃ gacchati.

Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ: ‘ettakāni udakāḷhakānīti vā ettakāni udakāḷ­ha­kasatā­nīti vā ettakāni udakāḷ­haka­sahas­sā­nīti vā ettakāni udakāḷ­haka­sata­sahas­sā­nīti vā; atha kho asaṅkheyyo appameyyo mahā­uda­kak­khan­dhot­veva saṅkhaṃ gacchati’. Evamevaṃ kho, bhikkhave, imehi pañcahi ­puññā­bhi­san­dehi kusalā­bhisan­dehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ: ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko sagga­saṃ­vatta­niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkheyyo appameyyo mahā­puñ­ñak­khan­dhot­veva saṅkhaṃ gacchatīti.

Mahodadhiṃ aparimitaṃ mahāsaraṃ,
Bahubheravaṃ ratna­gaṇāna­mālayaṃ;
Najjo yathā nara­gaṇa­saṅgha­sevitā,
Puthū savantī upayanti sāgaraṃ.

Evaṃ naraṃ annada­pāna­vattha­daṃ,
Seyyā­nisaj­jattha­ra­ṇassa dāyakaṃ;
Puññassa dhārā upayanti paṇḍitaṃ,
Najjo yathā vārivahāva sāgaran”ti.

Pañcamaṃ.