Aṅguttara Nikāya 6

9. Sītivagga

95. Catut­tha­abhab­baṭ­ṭhāna­sutta

“Chayimāni, bhikkhave, abhab­baṭ­ṭhānāni. Katamāni cha? Abhabbo diṭṭhisampanno puggalo sayaṃkataṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo paraṃkataṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo sayaṃkatañca paraṃkatañca sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo asayaṃkāraṃ adhic­ca­samup­pannaṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo aparaṅkāraṃ adhic­ca­samup­pannaṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo asayaṅkārañca aparaṅkārañca adhic­ca­samup­pannaṃ sukhadukkhaṃ paccāgantuṃ. Taṃ kissa hetu? Tathā hissa, bhikkhave, diṭṭhi­sam­pannassa puggalassa hetu ca sudiṭṭho hetusamuppannā ca dhammā. Imāni kho, bhikkhave, cha abhab­baṭ­ṭhānānī”ti.

Ekādasamaṃ.

Sītivaggo navamo.

Sītibhāvaṃ āvaraṇaṃ,
voropitā sussūsati;
Appahāya pahīnābhabbo,
taṭṭhānā caturopi cāti.