Aṅguttara Nikāya 7

4. Devatāvagga

33. Hiri­gārava­sutta

“Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkan­ta­vaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca: ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samā­dhi­gāravatā, hirigāravatā, ottap­pa­gāravatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tat­the­vantara­dhāyīti.

Satthugaru dhammagaru,
saṅghe ca tibbagāravo;
Samādhigaru ātāpī,
sikkhāya tibbagāravo.

Hiri­ot­tap­pa­sam­panno,
sappatisso sagāravo;
Abhabbo parihānāya,
nibbānasseva santike”ti.

Dutiyaṃ.