Aṅguttara Nikāya 8
2. Mahāvagga
15. Malasutta
“Aṭṭhimāni, bhikkhave, malāni. Katamāni aṭṭha? Asajjhāyamalā, bhikkhave, mantā; anuṭṭhānamalā, bhikkhave, gharā; malaṃ, bhikkhave, vaṇṇassa kosajjaṃ; pamādo, bhikkhave, rakkhato malaṃ; malaṃ, bhikkhave, itthiyā duccaritaṃ; maccheraṃ, bhikkhave, dadato malaṃ; malā, bhikkhave, pāpakā akusalā dhammā asmiṃ loke paramhi ca; tato, bhikkhave, malā malataraṃ avijjā paramaṃ malaṃ. Imāni kho, bhikkhave, aṭṭha malānīti.
Asajjhāyamalā mantā,
anuṭṭhānamalā gharā;
Malaṃ vaṇṇassa kosajjaṃ,
pamādo rakkhato malaṃ.Malitthiyā duccaritaṃ,
maccheraṃ dadato malaṃ;
Malā ve pāpakā dhammā,
asmiṃ loke paramhi ca;
Tato malā malataraṃ,
avijjā paramaṃ malan”ti.
Pañcamaṃ.