Aṅguttara Nikāya 8

4. Dānavagga

31. Paṭha­ma­dāna­sutta

“Aṭṭhimāni, bhikkhave, dānāni. Katamāni aṭṭha? Āsajja dānaṃ deti, bhayā dānaṃ deti, ‘adāsi me’ti dānaṃ deti, ‘dassati me’ti dānaṃ deti, ‘sāhu dānan’ti dānaṃ deti, ‘ahaṃ pacāmi, ime na pacanti; nārahāmi pacanto apacantānaṃ dānaṃ adātun’ti dānaṃ deti, ‘imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatī’ti dānaṃ deti, cit­tā­laṅkā­ra­citta­parik­khā­rat­thaṃ dānaṃ deti. Imāni kho, bhikkhave, aṭṭha dānānī”ti.

Paṭhamaṃ.