Aṅguttara Nikāya 8

4. Dānavagga

40. ­Ducca­rita­vipāka­sutta

“Pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato niraya­saṃ­vatta­niko tiracchā­na­yoni­saṃ­vatta­niko petti­visa­ya­saṃ­vatta­niko. Yo sabbalahuso pāṇātipātassa vipāko, ­manus­sa­bhūtassa appāyuka­saṃ­vatta­niko hoti. (1)

Adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ niraya­saṃ­vatta­ni­kaṃ tiracchā­na­yoni­saṃ­vatta­ni­kaṃ petti­visa­ya­saṃ­vatta­ni­kaṃ. Yo sabbalahuso adinnādānassa vipāko, ­manus­sa­bhūtassa bhogab­yasa­na­saṃ­vatta­niko hoti. (2)

Kāmesu­micchā­cāro, bhikkhave, āsevito bhāvito bahulīkato niraya­saṃ­vatta­niko tiracchā­na­yoni­saṃ­vatta­niko petti­visa­ya­saṃ­vatta­niko. Yo sabbalahuso kāmesu­micchā­cārassa vipāko, ­manus­sa­bhūtassa sapat­ta­ve­rasaṃ­vatta­niko hoti. (3)

Musāvādo, bhikkhave, āsevito bhāvito bahulīkato niraya­saṃ­vatta­niko tiracchā­na­yoni­saṃ­vatta­niko petti­visa­ya­saṃ­vatta­niko. Yo sabbalahuso musāvādassa vipāko, ­manus­sa­bhūtassa abhū­tab­bhak­khā­na­saṃ­vatta­niko hoti. (4)

Pisuṇā, bhikkhave, vācā āsevitā bhāvitā bahulīkatā niraya­saṃ­vatta­nikā tiracchā­na­yoni­saṃ­vatta­nikā petti­visa­ya­saṃ­vatta­nikā. Yo sabbalahuso pisuṇāya vācāya vipāko, ­manus­sa­bhūtassa mittehi bheda­na­saṃ­vatta­niko hoti. (5)

Pharusā, bhikkhave, vācā āsevitā bhāvitā bahulīkatā niraya­saṃ­vatta­nikā tiracchā­na­yoni­saṃ­vatta­nikā petti­visa­ya­saṃ­vatta­nikā. Yo sabbalahuso pharusāya vācāya vipāko, ­manus­sa­bhūtassa amanā­pa­saddasaṃ­vatta­niko hoti. (6)

Samphappalāpo, bhikkhave, āsevito bhāvito bahulīkato niraya­saṃ­vatta­niko tiracchā­na­yoni­saṃ­vatta­niko petti­visa­ya­saṃ­vatta­niko. Yo sabbalahuso samphap­palā­passa vipāko, ­manus­sa­bhūtassa anādeyya­vācā­saṃ­vatta­niko hoti. (7)

Surā­meraya­pānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ niraya­saṃ­vatta­ni­kaṃ tiracchā­na­yoni­saṃ­vatta­ni­kaṃ petti­visa­ya­saṃ­vatta­ni­kaṃ. Yo sabbalahuso surā­meraya­pānassa vipāko, ­manus­sa­bhūtassa ummat­ta­ka­saṃ­vatta­niko hotī”ti. (8)

Dasamaṃ.

Dānavaggo catuttho.

Dve dānāni vatthuñca,
khettaṃ dānūpapattiyo;
Kiriyaṃ dve sappurisā,
abhisando vipāko cāti.