Aṅguttara Nikāya 8
6. Gotamīvagga
57. Paṭhamaāhuneyyasutta
“Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti … pe … samādāya sikkhati sikkhāpadesu; bahussuto hoti … pe … diṭṭhiyā suppaṭividdhā; kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko; sammādiṭṭhiko hoti, sammādassanena samannāgato; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ— ekampi jātiṃ dvepi jātiyo … pe … iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; dibbena cakkhunā visuddhena atikkantamānusakena … pe … yathākammūpage satte pajānāti; āsavānaṃ khayā … pe … sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti … pe … anuttaraṃ puññakkhettaṃ lokassā”ti.
Sattamaṃ.