Aṅguttara Nikāya 8

6. Gotamīvagga

57. Paṭha­ma­āhu­neyya­sutta

“Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti … pe … samādāya sikkhati sikkhāpadesu; bahussuto hoti … pe … diṭṭhiyā suppaṭividdhā; kalyāṇamitto hoti kalyāṇasahāyo kal­yāṇa­sam­pa­vaṅko; sammādiṭṭhiko hoti, sammādassanena samannāgato; catunnaṃ jhānānaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ— ekampi jātiṃ dvepi jātiyo … pe … iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; dibbena cakkhunā visuddhena atik­kanta­mānusa­kena … pe … yathākammūpage satte pajānāti; āsavānaṃ khayā … pe … sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti … pe … anuttaraṃ puññakkhettaṃ lokassā”ti.

Sattamaṃ.