Aṅguttara Nikāya 9

2. Sīhanādavagga

14. Samiddhisutta

Atha kho āyasmā samiddhi yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ samiddhiṃ āyasmā sāriputto etadavoca: 

“Kimārammaṇā, samiddhi, purisassa ­saṅkap­pa­vitakkā uppajjantī”ti? “Nāmarū­pāram­maṇā, bhante”ti.

“Te pana, samiddhi, kva nānattaṃ gacchantī”ti? “Dhātūsu, bhante”ti.

“Te pana, samiddhi, kiṃsamudayā”ti? “Phassasamudayā, bhante”ti.

“Te pana, samiddhi, kiṃsamosaraṇā”ti? “Vedanā­samo­saraṇā, bhante”ti.

“Te pana, samiddhi, kiṃpamukhā”ti? “Samā­dhip­pamu­khā, bhante”ti.

“Te pana, samiddhi, kiṃadhipateyyā”ti? “Satādhipateyyā, bhante”ti.

“Te pana, samiddhi, kiṃuttarā”ti? “Paññuttarā, bhante”ti.

“Te pana, samiddhi, kiṃsārā”ti? “Vimuttisārā, bhante”ti.

“Te pana, samiddhi, kiṃogadhā”ti? “Amatogadhā, bhante”ti.

“‘Kimārammaṇā, samiddhi, purisassa ­saṅkap­pa­vitakkā uppajjantī’ti, iti puṭṭho samāno ‘nāmarū­pāram­maṇā, bhante’ti vadesi. ‘Te pana, samiddhi, kva nānattaṃ gacchantī’ti, iti puṭṭho samāno ‘dhātūsu, bhante’ti vadesi. ‘Te pana, samiddhi, kiṃsamudayā’ti, iti puṭṭho samāno ‘phassasamudayā, bhante’ti vadesi. ‘Te pana, samiddhi, kiṃsamosaraṇā’ti, iti puṭṭho samāno ‘vedanā­samo­saraṇā, bhante’ti vadesi. ‘Te pana, samiddhi, kiṃpamukhā’ti, iti puṭṭho samāno ‘samā­dhip­pamu­khā, bhante’ti vadesi. ‘Te pana, samiddhi, kiṃadhipateyyā’ti, iti puṭṭho samāno ‘satādhipateyyā, bhante’ti vadesi. ‘Te pana, samiddhi, kiṃuttarā’ti, iti puṭṭho samāno ‘paññuttarā, bhante’ti vadesi. ‘Te pana, samiddhi, kiṃsārā’ti, iti puṭṭho samāno ‘vimuttisārā, bhante’ti vadesi. ‘Te pana, samiddhi, kiṃogadhā’ti, iti puṭṭho samāno ‘amatogadhā, bhante’ti vadesi. Sādhu sādhu, samiddhi. Sādhu kho tvaṃ, samiddhi, puṭṭho puṭṭho vissajjesi, tena ca mā maññī”ti.

Catutthaṃ.