Aṅguttara Nikāya 9
2. Sīhanādavagga
15. Gaṇḍasutta
“Seyyathāpi, bhikkhave, gaṇḍo anekavassagaṇiko. Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. Tato yaṃ kiñci pagghareyya—asuciyeva pagghareyya, duggandhaṃyeva pagghareyya, jegucchiyaṃyeva pagghareyya; yaṃ kiñci pasaveyya—asuciyeva pasaveyya, duggandhaṃyeva pasaveyya, jegucchiyaṃyeva pasaveyya.
Gaṇḍoti kho, bhikkhave, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. Tato yaṃ kiñci paggharati—asuciyeva paggharati, duggandhaṃyeva paggharati, jegucchiyaṃyeva paggharati; yaṃ kiñci pasavati—asuciyeva pasavati, duggandhaṃyeva pasavati, jegucchiyaṃyeva pasavati. Tasmātiha, bhikkhave, imasmiṃ kāye nibbindathā”ti.
Pañcamaṃ.