Aṅguttara Nikāya 9

2. Sīhanādavagga

15. Gaṇḍasutta

“Seyyathāpi, bhikkhave, gaṇḍo aneka­vassa­gaṇiko. Tassassu gaṇḍassa nava vaṇamukhāni nava abheda­na­mukhāni. Tato yaṃ kiñci pagghareyya—asuciyeva pagghareyya, duggandhaṃyeva pagghareyya, jegucchi­yaṃ­yeva pagghareyya; yaṃ kiñci pasaveyya—asuciyeva pasaveyya, duggandhaṃyeva pasaveyya, jegucchi­yaṃ­yeva pasaveyya.

Gaṇḍoti kho, bhikkhave, imassetaṃ ­cātuma­hā­bhū­tikassa kāyassa adhivacanaṃ mātā­pet­ti­ka­sam­bha­vassa odana­kummā­sūpa­ca­yassa anic­cuc­chāda­na­parimad­dana­bheda­na­viddhaṃ­sana­dhammassa. Tassassu gaṇḍassa nava vaṇamukhāni nava abheda­na­mukhāni. Tato yaṃ kiñci paggharati—asuciyeva paggharati, duggandhaṃyeva paggharati, jegucchi­yaṃ­yeva paggharati; yaṃ kiñci pasavati—asuciyeva pasavati, duggandhaṃyeva pasavati, jegucchi­yaṃ­yeva pasavati. Tasmātiha, bhikkhave, imasmiṃ kāye nibbindathā”ti.

Pañcamaṃ.