Aṅguttara Nikāya 9
3. Sattāvāsavagga
31. Anupubbanirodhasutta
“Navayime, bhikkhave, anupubbanirodhā. Katame nava? Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti; tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti; catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti; saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime kho, bhikkhave, nava anupubbanirodhā”ti.
Ekādasamaṃ.
Sattāvāsavaggo tatiyo.
Tiṭhānaṃ khaḷuṅko taṇhā,
Sattapaññā silāyupo;
Dve verā dve āghātāni,
Anupubbanirodhena cāti.