Aṅguttara Nikāya 9

3. Sattāvāsavagga

31. Anu­pubba­nirodha­sutta

“Navayime, bhikkhave, anu­pubba­nirodhā. Katame nava? Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti; tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti; catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti; ākāsānañ­cāyata­naṃ samāpannassa rūpasaññā niruddhā hoti; viñ­ñā­ṇañ­cāyata­naṃ samāpannassa ākāsānañ­cāyata­na­saññā niruddhā hoti; ākiñ­cañ­ñā­yatanaṃ samāpannassa viñ­ñā­ṇañ­cāyata­na­saññā niruddhā hoti; neva­saññā­nā­sañ­ñāyata­naṃ samāpannassa ākiñ­cañ­ñā­yatana­saññā niruddhā hoti; saññā­ve­dayi­ta­nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime kho, bhikkhave, nava anu­pubba­nirodhā”ti.

Ekādasamaṃ.

Sattāvāsavaggo tatiyo.

Tiṭhānaṃ khaḷuṅko taṇhā,
Sattapaññā silāyupo;
Dve verā dve āghātāni,
Anu­pubba­niro­dhena cāti.