Aṅguttara Nikāya 9

5. Sāmaññavagga

44. Paññā­vimutta­sutta

“‘Paññāvimutto, paññāvimutto’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, paññāvimutto vutto bhagavatā”ti?

“Idhāvuso, bhikkhu vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā pariyāyena … pe ….

Puna caparaṃ, āvuso, bhikkhu sabbaso neva­saññā­nā­sañ­ñāyata­naṃ samatikkamma saññā­ve­dayi­ta­nirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā nippariyāyenā”ti.

Tatiyaṃ.