Aṅguttara Nikāya 9

7. Sati­paṭṭhā­na­vagga

70. Uddham­bhāgi­ya­sutta

“Pañcimāni, bhikkhave, uddham­bhāgi­yāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā—imāni kho, bhikkhave, pañ­cuddham­bhāgi­yāni saṃyojanāni.

Imesaṃ kho, bhikkhave, pañcannaṃ uddham­bhāgi­yā­naṃ saṃyojanānaṃ pahānāya … pe … ime cattāro satipaṭṭhānā bhāvetabbā”ti.

Aṭṭhamaṃ.