Dhammasaṅgaṇī
2 Niddesa
2.3 Nikkhepakaṇḍa
2.3.2. Dukanikkhepa
2.3.2.1. Hetugocchaka
2.3.2.1.1. Hetuduka
Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū, nava kāmāvacarahetū cha rūpāvacarahetū, cha arūpāvacarahetū, cha apariyāpannahetū.
Tattha katame tayo kusalahetū? Alobho, adoso, amoho.
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ—ayaṃ vuccati alobho.
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddā anuddāyanā anudāyitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ—ayaṃ vuccati adoso.
Tattha katamo amoho? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati amoho.
Tattha katame tayo akusalahetū? Lobho, doso, moho.
Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ—ayaṃ vuccati lobho.
Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—ayaṃ vuccati doso.
Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati moho.
Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho—ime tayo abyākatahetū.
Tattha katame nava kāmāvacarahetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū—ime nava kāmāvacarahetū.
Tattha katame cha rūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū—ime cha rūpāvacarahetū.
Tattha katame cha arūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū—ime cha arūpāvacarahetū.
Tattha katame cha apariyāpannahetū? Tayo kusalahetū, tayo abyākatahetū—ime cha apariyāpannahetū.
Tattha katame tayo kusalahetū? Alobho, adoso, amoho.
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ—ayaṃ vuccati alobho.
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ … pe … abyāpādo abyāpajjo adoso kusalamūlaṃ—ayaṃ vuccati adoso.
Tattha katamo amoho? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati amoho.
Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho—ime tayo abyākatahetū. Ime cha apariyāpannahetū—ime dhammā hetū.
Katame dhammā na hetū? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na hetū.
2.3.2.1.2. Sahetukaduka
Katame dhammā sahetukā? Tehi dhammehi ye dhammā sahetukā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā sahetukā.
Katame dhammā ahetukā? Tehi dhammehi ye dhammā ahetukā vedanākkhandho … pe … viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā ahetukā.
2.3.2.1.3. Hetusampayuttaduka
Katame dhammā hetusampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā hetusampayuttā.
Katame dhammā hetuvippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā hetuvippayuttā.
2.3.2.1.4. Hetusahetukaduka
Katame dhammā hetū ceva sahetukā ca? Lobho mohena hetu ceva sahetuko ca, moho lobhena hetu ceva sahetuko ca, doso mohena hetu ceva sahetuko ca, moho dosena hetu ceva sahetuko ca; alobho adoso amoho, te aññamaññaṃ hetū ceva sahetukā ca—ime dhammā hetū ceva sahetukā ca.
Katame dhammā sahetukā ceva na ca hetū? Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā, vedanākkhandho … pe … viññāṇakkhandho—ime dhammā sahetukā ceva na ca hetū.
2.3.2.1.5. Hetuhetusampayuttaduka
Katame dhammā hetū ceva hetusampayuttā ca? Lobho mohena hetu ceva hetusampayutto ca, moho lobhena hetu ceva hetusampayutto ca, doso mohena hetu ceva hetusampayutto ca, moho dosena hetu ceva hetusampayutto ca; alobho adoso amoho, te aññamaññaṃ hetū ceva hetusampayuttā ca—ime dhammā hetū ceva hetusampayuttā ca.
Katame dhammā hetusampayuttā ceva na ca hetū? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho … pe … viññāṇakkhandho—ime dhammā hetusampayuttā ceva na ca hetū.
2.3.2.1.6. Nahetusahetukaduka
Katame dhammā na hetū sahetukā? Tehi dhammehi ye dhammā na hetū sahetukā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā na hetū sahetukā.
Katame dhammā na hetū ahetukā? Tehi dhammehi ye dhammā na hetū ahetukā vedanākkhandho … pe … viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na hetū ahetukā.
2.3.2.2. Cūḷantaraduka
2.3.2.2.1. Sappaccayaduka
Katame dhammā sappaccayā? Pañcakkhandhā—rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—ime dhammā sappaccayā.
Katame dhammā appaccayā? Asaṅkhatā dhātu—ime dhammā appaccayā.
2.3.2.2.2. Saṅkhataduka
Katame dhammā saṅkhatā? Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.
Katame dhammā asaṅkhatā? Yo eva so dhammo appaccayo, so eva so dhammo asaṅkhato.
2.3.2.2.3. Sanidassanaduka
Katame dhammā sanidassanā? Rūpāyatanaṃ—ime dhammā sanidassanā.
Katame dhammā anidassanā? Cakkhāyatanaṃ … pe … phoṭṭhabbāyatanaṃ, vedanākkhandho … pe … viññāṇakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu—ime dhammā anidassanā.
2.3.2.2.4. Sappaṭighaduka
Katame dhammā sappaṭighā? Cakkhāyatanaṃ … pe … phoṭṭhabbāyatanaṃ—ime dhammā sappaṭighā.
Katame dhammā appaṭighā? Vedanākkhandho … pe … viññāṇakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu—ime dhammā appaṭighā.
2.3.2.2.5. Rūpīduka
Katame dhammā rūpino? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ—ime dhammā rūpino.
Katame dhammā arūpino? Vedanākkhandho … pe … viññāṇakkhandho, asaṅkhatā ca dhātu—ime dhammā arūpino.
2.3.2.2.6. Lokiyaduka
Katame dhammā lokiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho … pe … viññāṇakkhandho—ime dhammā lokiyā.
Katame dhammā lokuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā lokuttarā.
2.3.2.2.7. Kenaciviññeyyaduka
Katame dhammā kenaci viññeyyā, kenaci na viññeyyā?
Ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā.
Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā.
Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā.
Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā.
Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā.
Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā.
Ye te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā.
Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā.
Ye te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā.
Ye te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā.
Ye te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā.
Ye te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā.
Ye te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā.
Ye te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā.
Ye te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā.
Ye te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā.
Ye te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā.
Ye te dhammā kāyaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā.
Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā.
Ye te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā.
Ime dhammā kenaci viññeyyā kenaci na viññeyyā.
2.3.2.3. Āsavagocchaka
2.3.2.3.1. Āsavaduka
Katame dhammā āsavā? Cattāro āsavā—kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.
Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ—ayaṃ vuccati kāmāsavo.
Tattha katamo bhavāsavo? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ—ayaṃ vuccati bhavāsavo.
Tattha katamo diṭṭhāsavo? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.
Tattha katamo avijjāsavo? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ; yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati avijjāsavo.
Katame dhammā no āsavā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ asaṅkhatā ca dhātu—ime dhammā no āsavā.
2.3.2.3.2. Sāsavaduka
Katame dhammā sāsavā? Kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā sāsavā.
Katame dhammā anāsavā? Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anāsavā.
2.3.2.3.3. Āsavasampayuttaduka
Katame dhammā āsavasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā āsavasampayuttā.
Katame dhammā āsavavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā āsavavippayuttā.
2.3.2.3.4. Āsavasāsavaduka
Katame dhammā āsavā ceva sāsavā ca? Teyeva āsavā āsavā ceva sāsavā ca.
Katame dhammā sāsavā ceva no ca āsavā? Tehi dhammehi ye dhammā sāsavā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā sāsavā ceva no ca āsavā.
2.3.2.3.5. Āsavaāsavasampayuttaduka
Katame dhammā āsavā ceva āsavasampayuttā ca? Kāmāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo kāmāsavena āsavo ceva āsavasampayutto ca, bhavāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo bhavāsavena āsavo ceva āsavasampayutto ca, diṭṭhāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo diṭṭhāsavena āsavo ceva āsavasampayutto ca—ime dhammā āsavā ceva āsavasampayuttā ca.
Katame dhammā āsavasampayuttā ceva no ca āsavā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā āsavasampayuttā ceva no ca āsavā.
2.3.2.3.6. Āsavavippayuttasāsavaduka
Katame dhammā āsavavippayuttā sāsavā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho … pe … viññāṇakkhandho—ime dhammā āsavavippayuttā sāsavā.
Katame dhammā āsavavippayuttā anāsavā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā āsavavippayuttā anāsavā.
Nikkhepakaṇḍe paṭhamabhāṇavāro.
2.3.2.4. Saññojanagocchaka
2.3.2.4.1. Saññojanaduka
Katame dhammā saññojanā? Dasa saññojanāni—kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, sīlabbataparāmāsasaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, avijjāsaññojanaṃ.
Tattha katamaṃ kāmarāgasaññojanaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ—idaṃ vuccati kāmarāgasaññojanaṃ.
Tattha katamaṃ paṭighasaññojanaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—idaṃ vuccati paṭighasaññojanaṃ.
Tattha katamaṃ mānasaññojanaṃ? Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—idaṃ vuccati mānasaññojanaṃ.
Tattha katamaṃ diṭṭhisaññojanaṃ? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—idaṃ vuccati diṭṭhisaññojanaṃ. Ṭhapetvā sīlabbataparāmāsasaññojanaṃ sabbāpi micchādiṭṭhi diṭṭhisaññojanaṃ.
Tattha katamaṃ vicikicchāsaññojanaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṃghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati; yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho—idaṃ vuccati vicikicchāsaññojanaṃ.
Tattha katamaṃ sīlabbataparāmāsasaññojanaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—idaṃ vuccati sīlabbataparāmāsasaññojanaṃ.
Tattha katamaṃ bhavarāgasaññojanaṃ? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ—idaṃ vuccati bhavarāgasaññojanaṃ.
Tattha katamaṃ issāsaññojanaṃ? Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ—idaṃ vuccati issāsaññojanaṃ.
Tattha katamaṃ macchariyasaññojanaṃ? Pañca macchariyāni—āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa—idaṃ vuccati macchariyasaññojanaṃ.
Tattha katamaṃ avijjāsaññojanaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ; yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ—idaṃ vuccati avijjāsaññojanaṃ.
Katame dhammā no saññojanā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no saññojanā.
2.3.2.4.2. Saññojaniyaduka
Katame dhammā saññojaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā saññojaniyā.
Katame dhammā asaññojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā asaññojaniyā.
2.3.2.4.3. Saññojanasampayuttaduka
Katame dhammā saññojanasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā saññojanasampayuttā.
Katame dhammā saññojanavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā saññojanavippayuttā.
2.3.2.4.4. Saññojanasaññojaniyaduka
Katame dhammā saññojanā ceva saññojaniyā ca? Tāneva saññojanāni saññojanā ceva saññojaniyā ca.
Katame dhammā saññojaniyā ceva no ca saññojanā? Tehi dhammehi ye dhammā saññojaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā saññojaniyā ceva no ca saññojanā.
2.3.2.4.5. Saññojanasaññojanasampayuttaduka
Katame dhammā saññojanā ceva saññojanasampayuttā ca? Kāmarāgasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ kāmarāgasaññojanena saññojanañceva saññojanasampayuttañca, paṭighasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ paṭighasaññojanena saññojanañceva saññojanasampayuttañca, mānasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ mānasaññojanena saññojanañceva saññojanasampayuttañca, diṭṭhisaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ diṭṭhisaññojanena saññojanañceva saññojanasampayuttañca, vicikicchāsaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ vicikicchāsaññojanena saññojanañceva saññojanasampayuttañca, sīlabbataparāmāsasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ sīlabbataparāmāsasaññojanena saññojanañceva saññojanasampayuttañca, bhavarāgasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ bhavarāgasaññojanena saññojanañceva saññojanasampayuttañca, issāsaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ issāsaññojanena saññojanañceva saññojanasampayuttañca, macchariyasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ macchariyasaññojanena saññojanañceva saññojanasampayuttañca—ime dhammā saññojanā ceva saññojanasampayuttā ca.
Katame dhammā saññojanasampayuttā ceva no ca saññojanā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā saññojanasampayuttā ceva no ca saññojanā.
2.3.2.4.6. Saññojanavippayuttasaññojaniyaduka
Katame dhammā saññojanavippayuttā saññojaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā saññojanavippayuttā saññojaniyā.
Katame dhammā saññojanavippayuttā asaññojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā saññojanavippayuttā asaññojaniyā.
2.3.2.5. Ganthagocchaka
2.3.2.5.1. Ganthaduka
Katame dhammā ganthā? Cattāro ganthā—abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃ saccābhiniveso kāyagantho.
Tattha katamo abhijjhākāyagantho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ—ayaṃ vuccati abhijjhākāyagantho.
Tattha katamo byāpādo kāyagantho? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—ayaṃ vuccati byāpādo kāyagantho.
Tattha katamo sīlabbataparāmāso kāyagantho? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—ayaṃ vuccati sīlabbataparāmāso kāyagantho.
Tattha katamo idaṃsaccābhiniveso kāyagantho? Sassato loko, idameva saccaṃ moghamaññanti vā; asassato loko, idameva saccaṃ moghamaññanti vā; antavā loko, idameva saccaṃ moghamaññanti vā; anantavā loko, idameva saccaṃ moghamaññanti vā; taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññanti vā; aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti vā; hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—ayaṃ vuccati idaṃsaccābhiniveso kāyagantho. Ṭhapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsaccābhiniveso kāyagantho.
Katame dhammā no ganthā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no ganthā.
2.3.2.5.2. Ganthaniyaduka
Katame dhammā ganthaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā ganthaniyā.
Katame dhammā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā aganthaniyā.
2.3.2.5.3. Ganthasampayuttaduka
Katame dhammā ganthasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā ganthasampayuttā.
Katame dhammā ganthavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññāṇakkhandho, sabbañca rūpaṃ asaṅkhatā ca dhātu—ime dhammā ganthavippayuttā.
2.3.2.5.4. Ganthaganthaniyaduka
Katame dhammā ganthā ceva ganthaniyā ca? Teva ganthā ganthā ceva ganthaniyā ca.
Katame dhammā ganthaniyā ceva no ca ganthā? Tehi dhammehi ye dhammā ganthaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā ganthaniyā ceva no ca ganthā.
2.3.2.5.5. Ganthaganthasampayuttaduka
Katame dhammā ganthā ceva ganthasampayuttā ca? Sīlabbataparāmāso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho sīlabbataparāmāsena kāyaganthena gantho ceva ganthasampayutto ca, idaṃsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho idaṃsaccābhinivesena kāyaganthena gantho ceva ganthasampayutto ca—ime dhammā ganthā ceva ganthasampayuttā ca.
Katame dhammā ganthasampayuttā ceva no ca ganthā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā ganthasampayuttā ceva no ca ganthā.
2.3.2.5.6. Ganthavippayuttaganthaniyaduka
Katame dhammā ganthavippayuttā ganthaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā ganthavippayuttā ganthaniyā.
Katame dhammā ganthavippayuttā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā ganthavippayuttā aganthaniyā.
2.3.2.6. Oghagocchaka
Katame dhammā oghā? (Cattāro oghā) … pe … (ime dhammā oghavippayuttā oghaniyā.)
2.3.2.7. Yogagocchaka
Katame dhammā yogā? (Cattāro yogā) … pe … (ime dhammā yogavippayuttā yoganiyā.)
2.3.2.8. Nīvaraṇagocchaka
2.3.2.8.1. Nīvaraṇaduka
Katame dhammā nīvaraṇā? Cha nīvaraṇā—kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ, avijjānīvaraṇaṃ.
Tattha katamaṃ kāmacchandanīvaraṇaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ—idaṃ vuccati kāmacchandanīvaraṇaṃ.
Tattha katamaṃ byāpādanīvaraṇaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati; anatthaṃ me carissatīti āghāto jāyati; piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—idaṃ vuccati byāpādanīvaraṇaṃ.
Tattha katamaṃ thinamiddhanīvaraṇaṃ? Atthi thinaṃ, atthi middhaṃ.
Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa—idaṃ vuccati thinaṃ.
Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā soppaṃ supanā supitattaṃ—idaṃ vuccati middhaṃ. Iti idañca thinaṃ, idañca middhaṃ—idaṃ vuccati thinamiddhanīvaraṇaṃ.
Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ? Atthi uddhaccaṃ, atthi kukkuccaṃ.
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa—idaṃ vuccati uddhaccaṃ.
Tattha katamaṃ kukkuccaṃ? Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho—idaṃ vuccati kukkuccaṃ. Iti idañca uddhaccaṃ, idañca kukkuccaṃ—idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ.
Tattha katamaṃ vicikicchānīvaraṇaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṃghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho—idaṃ vuccati vicikicchānīvaraṇaṃ.
Tattha katamaṃ avijjānīvaraṇaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ; yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ—idaṃ vuccati avijjānīvaraṇaṃ.
Katame dhammā no nīvaraṇā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no nīvaraṇā.
2.3.2.8.2. Nīvaraṇiyaduka
Katame dhammā nīvaraṇiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā nīvaraṇiyā.
Katame dhammā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anīvaraṇiyā.
2.3.2.8.3. Nīvaraṇasampayuttaduka
Katame dhammā nīvaraṇasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā nīvaraṇasampayuttā.
Katame dhammā nīvaraṇavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā nīvaraṇavippayuttā.
2.3.2.8.4. Nīvaraṇanīvaraṇiyaduka
Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca? Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.
Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā? Tehi dhammehi ye dhammā nīvaraṇiyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.
2.3.2.8.5. Nīvaraṇanīvaraṇasampayuttaduka
Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca? Kāmacchandanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, byāpādanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kukkuccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, vicikicchānīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, byāpādanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, thinamiddhanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kukkuccanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, vicikicchānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca—ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.
Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā.
2.3.2.8.6. Nīvaraṇavippayuttanīvaraṇiyaduka
Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.
Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.
2.3.2.9. Parāmāsagocchaka
2.3.2.9.1. Parāmāsaduka
Katame dhammā parāmāsā? Diṭṭhiparāmāso.
Tattha katamo diṭṭhiparāmāso? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—ayaṃ vuccati diṭṭhiparāmāso. Sabbāpi micchādiṭṭhi diṭṭhiparāmāso.
Katame dhammā no parāmāsā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no parāmāsā.
2.3.2.9.2. Parāmaṭṭhaduka
Katame dhammā parāmaṭṭhā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā parāmaṭṭhā.
Katame dhammā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā aparāmaṭṭhā.
2.3.2.9.3. Parāmāsasampayuttaduka
Katame dhammā parāmāsasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā parāmāsasampayuttā.
Katame dhammā parāmāsavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā parāmāsavippayuttā.
2.3.2.9.4. Parāmāsaparāmaṭṭhaduka
Katame dhammā parāmāsā ceva parāmaṭṭhā ca? Sveva parāmāso parāmāso ceva parāmaṭṭho ca.
Katame dhammā parāmaṭṭhā ceva no ca parāmāsā? Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā parāmaṭṭhā ceva no ca parāmāsā.
2.3.2.9.5. Parāmāsavippayuttaparāmaṭṭhaduka
Katame dhammā parāmāsavippayuttā parāmaṭṭhā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā parāmāsavippayuttā parāmaṭṭhā.
Katame dhammā parāmāsavippayuttā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā parāmāsavippayuttā aparāmaṭṭhā.
2.3.2.10. Mahantaraduka
2.3.2.10.1. Sārammaṇaduka
Katame dhammā sārammaṇā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—ime dhammā sārammaṇā.
Katame dhammā anārammaṇā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā anārammaṇā.
2.3.2.10.2. Cittaduka
Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu—ime dhammā cittā.
Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittā.
2.3.2.10.3. Cetasikaduka
Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—ime dhammā cetasikā.
Katame dhammā acetasikā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā acetasikā.
2.3.2.10.4. Cittasampayuttaduka
Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—ime dhammā cittasampayuttā.
Katame dhammā cittavippayuttā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ—cittena sampayuttantipi, cittena vippayuttantipi.
2.3.2.10.5. Cittasaṃsaṭṭhaduka
Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— ime dhammā cittasaṃsaṭṭhā.
Katame dhammā cittavisaṃsaṭṭhā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ—cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.
2.3.2.10.6. Cittasamuṭṭhānaduka
Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho; kāyaviññatti vacīviññatti; yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—ime dhammā cittasamuṭṭhānā.
Katame dhammā no cittasamuṭṭhānā? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittasamuṭṭhānā.
2.3.2.10.7. Cittasahabhūduka
Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti—ime dhammā cittasahabhuno.
Katame dhammā no cittasahabhuno? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittasahabhuno.
2.3.2.10.8. Cittānuparivattiduka
Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti—ime dhammā cittānuparivattino.
Katame dhammā no cittānuparivattino? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittānuparivattino.
2.3.2.10.9. Cittasaṃsaṭṭhasamuṭṭhānaduka
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.
2.3.2.10.10. Cittasaṃsaṭṭhasamuṭṭhānasahabhūduka
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
2.3.2.10.11. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiduka
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
2.3.2.10.12. Ajjhattikaduka
Katame dhammā ajjhattikā? Cakkhāyatanaṃ … pe … manāyatanaṃ—ime dhammā ajjhattikā.
Katame dhammā bāhirā? Rūpāyatanaṃ … pe … dhammāyatanaṃ—ime dhammā bāhirā.
2.3.2.10.13. Upādāduka
Katame dhammā upādā? Cakkhāyatanaṃ … pe … kabaḷīkāro āhāro—ime dhammā upādā.
Katame dhammā no upādā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu—ime dhammā no upādā.
2.3.2.10.14. Upādinnaduka
Katame dhammā upādinnā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho … pe … viññāṇakkhandho; yañca rūpaṃ kammassa katattā—ime dhammā upādinnā.
Katame dhammā anupādinnā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho … pe … viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yañca rūpaṃ na kammassa katattā, apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anupādinnā.
2.3.2.11. Upādānagocchaka
2.3.2.11.1. Upādānaduka
Katame dhammā upādānā? Cattāri upādānāni—kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ.
Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ—idaṃ vuccati kāmupādānaṃ.
Tattha katamaṃ diṭṭhupādānaṃ? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti—yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—idaṃ vuccati diṭṭhupādānaṃ. Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.
Tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti—yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—idaṃ vuccati sīlabbatupādānaṃ.
Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ … pe … saññaṃ … pe … saṅkhāre … pe … viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—idaṃ vuccati attavādupādānaṃ.
Katame dhammā no upādānā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no upādānā.
2.3.2.11.2. Upādāniyaduka
Katame dhammā upādāniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā upādāniyā.
Katame dhammā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anupādāniyā.
2.3.2.11.3. Upādānasampayuttaduka
Katame dhammā upādānasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā upādānasampayuttā.
Katame dhammā upādānavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā upādānavippayuttā.
2.3.2.11.4. Upādānaupādāniyaduka
Katame dhammā upādānā ceva upādāniyā ca? Tāneva upādānāni upādānā ceva upādāniyā ca.
Katame dhammā upādāniyā ceva no ca upādānā? Tehi dhammehi ye dhammā upādāniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā upādāniyā ceva no ca upādānā.
2.3.2.11.5. Upādānaupādānasampayuttaduka
Katame dhammā upādānā ceva upādānasampayuttā ca? Diṭṭhupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ diṭṭhupādānena upādānañceva upādānasampayuttañca, sīlabbatupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ sīlabbatupādānena upādānañceva upādānasampayuttañca, attavādupādānaṃ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṃ attavādupādānena upādānañceva upādānasampayuttañca—ime dhammā upādānā ceva upādānasampayuttā ca.
Katame dhammā upādānasampayuttā ceva no ca upādānā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā upādānasampayuttā ceva no ca upādānā.
2.3.2.11.6. Upādānavippayuttaupādāniyaduka
Katame dhammā upādānavippayuttā upādāniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā upādānavippayuttā upādāniyā.
Katame dhammā upādānavippayuttā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā upādānavippayuttā anupādāniyā.
Nikkhepakaṇḍe dutiyabhāṇavāro.
2.3.2.12. Kilesagocchaka
2.3.2.12.1. Kilesaduka
Katame dhammā kilesā? Dasa kilesavatthūni—lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirīkaṃ, anottappaṃ.
Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ—ayaṃ vuccati lobho.
Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—ayaṃ vuccati doso.
Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati moho.
Tattha katamo māno? Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno; yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—ayaṃ vuccati māno.
Tattha katamā diṭṭhi? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho—ayaṃ vuccati diṭṭhi. Sabbāpi micchādiṭṭhi diṭṭhi.
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṃghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati; yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo, anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho—ayaṃ vuccati vicikicchā.
Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa—idaṃ vuccati thinaṃ.
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa—idaṃ vuccati uddhaccaṃ.
Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā—idaṃ vuccati ahirikaṃ.
Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā—idaṃ vuccati anottappaṃ.
Katame dhammā no kilesā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no kilesā.
2.3.2.12.2. Saṃkilesikaduka
Katame dhammā saṃkilesikā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā saṃkilesikā.
Katame dhammā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā asaṃkilesikā.
2.3.2.12.3. Saṃkiliṭṭhaduka
Katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni—lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā saṃkiliṭṭhā.
Katame dhammā asaṃkiliṭṭhā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā asaṃkiliṭṭhā.
2.3.2.12.4. Kilesasampayuttaduka
Katame dhammā kilesasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā kilesasampayuttā.
Katame dhammā kilesavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā kilesavippayuttā.
2.3.2.12.5. Kilesasaṃkilesikaduka
Katame dhammā kilesā ceva saṃkilesikā ca? Teva kilesā kilesā ceva saṃkilesikā ca.
Katame dhammā saṃkilesikā ceva no ca kilesā? Tehi dhammehi ye dhammā saṃkilesikā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā saṃkilesikā ceva no ca kilesā.
2.3.2.12.6. Kilesasaṃkiliṭṭhaduka
Katame dhammā kilesā ceva saṃkiliṭṭhā ca? Teva kilesā kilesā ceva saṃkiliṭṭhā ca.
Katame dhammā saṃkiliṭṭhā ceva no ca kilesā? Tehi dhammehi ye dhammā saṃkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā saṃkiliṭṭhā ceva no ca kilesā.
2.3.2.12.7. Kilesakilesasampayuttaduka
Katame dhammā kilesā ceva kilesasampayuttā ca? Lobho mohena kileso ceva kilesasampayutto ca, moho lobhena kileso ceva kilesasampayutto ca, doso mohena kileso ceva kilesasampayutto ca, moho dosena kileso ceva kilesasampayutto ca, māno mohena kileso ceva kilesasampayutto ca, moho mānena kileso ceva kilesasampayutto ca, diṭṭhi mohena kileso ceva kilesasampayuttā ca, moho diṭṭhiyā kileso ceva kilesasampayutto ca, vicikicchā mohena kileso ceva kilesasampayuttā ca, moho vicikicchāya kileso ceva kilesasampayutto ca, thinaṃ mohena kileso ceva kilesasampayuttañca, moho thinena kileso ceva kilesasampayutto ca, uddhaccaṃ mohena kileso ceva kilesasampayuttañca, moho uddhaccena kileso ceva kilesasampayutto ca, ahirikaṃ mohena kileso ceva kilesasampayuttañca, moho ahirikena kileso ceva kilesasampayutto ca, anottappaṃ mohena kileso ceva kilesasampayuttañca, moho anottappena kileso ceva kilesasampayutto ca.
Lobho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ lobhena kileso ceva kilesasampayuttañca, doso uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ dosena kileso ceva kilesasampayuttañca, moho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ mohena kileso ceva kilesasampayuttañca, māno uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ thinena kileso ceva kilesasampayuttañca, ahirikaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttañca, anottappaṃ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṃ anottappena kileso ceva kilesasampayuttañca, lobho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ lobhena kileso ceva kilesasampayuttañca, doso ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ dosena kileso ceva kilesasampayuttañca, moho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ mohena kileso ceva kilesasampayuttañca, māno ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ thinena kileso ceva kilesasampayuttañca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ uddhaccena kileso ceva kilesasampayuttañca, anottappaṃ ahirikena kileso ceva kilesasampayuttañca, ahirikaṃ anottappena kileso ceva kilesasampayuttañca.
Lobho anottappena kileso ceva kilesasampayutto ca, anottappaṃ lobhena kileso ceva kilesasampayuttañca, doso anottappena kileso ceva kilesasampayutto ca, anottappaṃ dosena kileso ceva kilesasampayuttañca, moho anottappena kileso ceva kilesasampayutto ca, anottappaṃ mohena kileso ceva kilesasampayuttañca, māno anottappena kileso ceva kilesasampayutto ca, anottappaṃ mānena kileso ceva kilesasampayuttañca, diṭṭhi anottappena kileso ceva kilesasampayuttā ca, anottappaṃ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā anottappena kileso ceva kilesasampayuttā ca, anottappaṃ vicikicchāya kileso ceva kilesasampayuttañca, thinaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ thinena kileso ceva kilesasampayuttañca, uddhaccaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ uddhaccena kileso ceva kilesasampayuttañca, ahirikaṃ anottappena kileso ceva kilesasampayuttañca, anottappaṃ ahirikena kileso ceva kilesasampayuttañca—ime dhammā kilesā ceva kilesasampayuttā ca.
Katame dhammā kilesasampayuttā ceva no ca kilesā? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho … pe … viññāṇakkhandho—ime dhammā kilesasampayuttā ceva no ca kilesā.
2.3.2.12.8. Kilesavippayuttasaṃkilesikaduka
Katame dhammā kilesavippayuttā saṃkilesikā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā kilesavippayuttā saṃkilesikā.
Katame dhammā kilesavippayuttā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā kilesavippayuttā asaṃkilesikā.
2.3.2.13. Piṭṭhiduka
2.3.2.13.1. Dassanenapahātabbaduka
Katame dhammā dassanena pahātabbā? Tīṇi saññojanāni—sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ … pe … saññaṃ … pe … saṅkhāre … pe … viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ … pe … vipariyāsaggāho—ayaṃ vuccati sakkāyadiṭṭhi.
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati … pe … thambhitattaṃ cittassa manovilekho—ayaṃ vuccati vicikicchā.
Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti—yā evarūpā diṭṭhi diṭṭhigataṃ … pe … vipariyāsaggāho—ayaṃ vuccati sīlabbataparāmāso. Imāni tīṇi saññojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ—ime dhammā dassanena pahātabbā.
Katame dhammā na dassanena pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na dassanena pahātabbā.
2.3.2.13.2. Bhāvanāyapahātabbaduka
Katame dhammā bhāvanāya pahātabbā? Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ manokammaṃ—ime dhammā bhāvanāya pahātabbā.
Katame dhammā na bhāvanāya pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na bhāvanāya pahātabbā.
2.3.2.13.3. Dassanenapahātabbahetukaduka
Katame dhammā dassanena pahātabbahetukā? Tīṇi saññojanāni—sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ … pe … saññaṃ … pe … saṅkhāre … pe … viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ … pe … vipariyāsaggāho—ayaṃ vuccati sakkāyadiṭṭhi.
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati … pe … thambhitattaṃ cittassa manovilekho—ayaṃ vuccati vicikicchā.
Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti—yā evarūpā diṭṭhi diṭṭhigataṃ … pe … vipariyāsaggāho—ayaṃ vuccati sīlabbataparāmāso. Imāni tīṇi saññojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā dassanena pahātabbahetukā. Tīṇi saññojanāni—sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso—ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho doso moho—ime dhammā dassanena pahātabbahetū. Tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā dassanena pahātabbahetukā.
Katame dhammā na dassanena pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na dassanena pahātabbahetukā.
2.3.2.13.4. Bhāvanāyapahātabbahetukaduka
Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho doso moho—ime dhammā bhāvanāya pahātabbahetū. Tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā bhāvanāya pahātabbahetukā.
Katame dhammā na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na bhāvanāya pahātabbahetukā.
2.3.2.13.5. Savitakkaduka
Katame dhammā savitakkā? Savitakkabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vitakkaṃ ṭhapetvā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho—ime dhammā savitakkā.
Katame dhammā avitakkā? Avitakkabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññāṇakkhandho; vitakko ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā avitakkā.
2.3.2.13.6. Savicāraduka
Katame dhammā savicārā? Savicārabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vicāraṃ ṭhapetvā, taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—ime dhammā savicārā.
Katame dhammā avicārā? Avicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññāṇakkhandho; vicāro ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā avicārā.
2.3.2.13.7. Sappītikaduka
Katame dhammā sappītikā? Sappītikabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho—ime dhammā sappītikā.
Katame dhammā appītikā? Appītikabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññāṇakkhandho; pīti ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā appītikā.
2.3.2.13.8. Pītisahagataduka
Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho—ime dhammā pītisahagatā.
Katame dhammā na pītisahagatā? Na pītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññāṇakkhandho; pīti ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na pītisahagatā.
2.3.2.13.9. Sukhasahagataduka
Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, sukhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—ime dhammā sukhasahagatā.
Katame dhammā na sukhasahagatā? Na sukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññāṇakkhandho; sukhañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na sukhasahagatā.
2.3.2.13.10. Upekkhāsahagataduka
Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne, upekkhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—ime dhammā upekkhāsahagatā.
Katame dhammā na upekkhāsahagatā? Na upekkhābhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vedanākkhandho … pe … viññāṇakkhandho, upekkhā ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na upekkhāsahagatā.
2.3.2.13.11. Kāmāvacaraduka
Katame dhammā kāmāvacarā? Heṭṭhato avicinirayaṃ pariyantaṃ karitvā, uparito paranimmitavasavattī deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātu āyatanā, rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ—ime dhammā kāmāvacarā.
Katame dhammā na kāmāvacarā? Rūpāvacarā, arūpāvacarā, apariyāpannā—ime dhammā na kāmāvacarā.
2.3.2.13.12. Rūpāvacaraduka
Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā, uparito akaniṭṭhe deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā—ime dhammā rūpāvacarā.
Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā—ime dhammā na rūpāvacarā.
2.3.2.13.13. Arūpāvacaraduka
Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā, uparito nevasaññānāsaññāyatanupage deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā—ime dhammā arūpāvacarā.
Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā—ime dhammā na arūpāvacarā.
2.3.2.13.14. Pariyāpannaduka
Katame dhammā pariyāpannā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho … pe … viññāṇakkhandho—ime dhammā pariyāpannā.
Katame dhammā apariyāpannā? Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā apariyāpannā.
2.3.2.13.15. Niyyānikaduka
Katame dhammā niyyānikā? Cattāro maggā apariyāpannā—ime dhammā niyyānikā.
Katame dhammā aniyyānikā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā aniyyānikā.
2.3.2.13.16. Niyataduka
Katame dhammā niyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā—ime dhammā niyatā.
Katame dhammā aniyatā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā aniyatā.
2.3.2.13.17. Sauttaraduka
Katame dhammā sauttarā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññāṇakkhandho—ime dhammā sauttarā.
Katame dhammā anuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anuttarā.
2.3.2.13.18. Saraṇaduka
Katame dhammā saraṇā? Tīṇi akusalamūlāni lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā saraṇā.
Katame dhammā araṇā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā araṇā.