Dhammasaṅgaṇī

2 Niddesa

2.3 Nikkhepakaṇḍa

2.3.2. Dukanikkhepa

2.3.2.1. Hetugocchaka

2.3.2.1.1. Hetuduka

Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū, nava kāmāvacarahetū cha rūpāvacarahetū, cha arūpā­vacara­hetū, cha apariyā­panna­hetū.

Tattha katame tayo kusalahetū? Alobho, adoso, amoho.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ—ayaṃ vuccati alobho.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddā anuddāyanā anudāyitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ—ayaṃ vuccati adoso.

Tattha katamo amoho? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubban­tā­parante ñāṇaṃ, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā ­pac­cupa­lak­khaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi—ayaṃ vuccati amoho.

Ime tayo kusalahetū.

Tattha katame tayo akusalahetū? Lobho, doso, moho.

Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppā­yi­tattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā ­phoṭṭhab­ba­taṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ—ayaṃ vuccati lobho.

Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—ayaṃ vuccati doso.

Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubban­tā­parante aññāṇaṃ, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apac­cak­kha­kammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjā­pari­yuṭ­ṭhā­naṃ avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati moho.

Ime tayo akusalahetū.

Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyāb­yāka­tesu vā dhammesu alobho adoso amoho—ime tayo abyākatahetū.

Tattha katame nava kāmāvacarahetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū—ime nava kāmāvacarahetū.

Tattha katame cha rūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū—ime cha rūpāvacarahetū.

Tattha katame cha arūpā­vacara­hetū? Tayo kusalahetū, tayo abyākatahetū—ime cha arūpā­vacara­hetū.

Tattha katame cha apariyā­panna­hetū? Tayo kusalahetū, tayo abyākatahetū—ime cha apariyā­panna­hetū.

Tattha katame tayo kusalahetū? Alobho, adoso, amoho.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ—ayaṃ vuccati alobho.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ … pe … abyāpādo abyāpajjo adoso kusalamūlaṃ—ayaṃ vuccati adoso.

Tattha katamo amoho? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubban­tā­parante ñāṇaṃ, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā ­pac­cupa­lak­khaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhamma­vicaya­sam­boj­jhaṅgo maggaṅgaṃ magga­pariyā­pannaṃ— ayaṃ vuccati amoho.

Ime tayo kusalahetū.

Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho—ime tayo abyākatahetū. Ime cha apariyā­panna­hetū—ime dhammā hetū.

Katame dhammā na hetū? Te dhamme ṭhapetvā, avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na hetū.

2.3.2.1.2. Sahetukaduka

Katame dhammā sahetukā? Tehi dhammehi ye dhammā sahetukā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sahetukā.

Katame dhammā ahetukā? Tehi dhammehi ye dhammā ahetukā vedanākkhandho … pe … viññā­ṇak­khan­dho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā ahetukā.

2.3.2.1.3. Hetu­sam­payut­ta­duka

Katame dhammā hetusampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā hetusampayuttā.

Katame dhammā hetuvippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā hetuvippayuttā.

2.3.2.1.4. Hetu­sa­hetu­ka­duka

Katame dhammā hetū ceva sahetukā ca? Lobho mohena hetu ceva sahetuko ca, moho lobhena hetu ceva sahetuko ca, doso mohena hetu ceva sahetuko ca, moho dosena hetu ceva sahetuko ca; alobho adoso amoho, te aññamaññaṃ hetū ceva sahetukā ca—ime dhammā hetū ceva sahetukā ca.

Katame dhammā sahetukā ceva na ca hetū? Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā, vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sahetukā ceva na ca hetū.

2.3.2.1.5. Hetu­hetu­sam­payut­ta­duka

Katame dhammā hetū ceva hetusampayuttā ca? Lobho mohena hetu ceva hetusampayutto ca, moho lobhena hetu ceva hetusampayutto ca, doso mohena hetu ceva hetusampayutto ca, moho dosena hetu ceva hetusampayutto ca; alobho adoso amoho, te aññamaññaṃ hetū ceva hetusampayuttā ca—ime dhammā hetū ceva hetusampayuttā ca.

Katame dhammā hetusampayuttā ceva na ca hetū? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā hetusampayuttā ceva na ca hetū.

2.3.2.1.6. Nahetu­sa­hetu­ka­duka

Katame dhammā na hetū sahetukā? Tehi dhammehi ye dhammā na hetū sahetukā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā na hetū sahetukā.

Katame dhammā na hetū ahetukā? Tehi dhammehi ye dhammā na hetū ahetukā vedanākkhandho … pe … viññā­ṇak­khan­dho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na hetū ahetukā.

2.3.2.2. Cūḷantaraduka

2.3.2.2.1. Sappaccayaduka

Katame dhammā sappaccayā? Pañcakkhandhā—rūpakkhandho, vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, viññā­ṇak­khan­dho—ime dhammā sappaccayā.

Katame dhammā appaccayā? Asaṅkhatā dhātu—ime dhammā appaccayā.

2.3.2.2.2. Saṅkhataduka

Katame dhammā saṅkhatā? Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.

Katame dhammā asaṅkhatā? Yo eva so dhammo appaccayo, so eva so dhammo asaṅkhato.

2.3.2.2.3. Sani­dassa­na­duka

Katame dhammā sanidassanā? Rūpāyatanaṃ—ime dhammā sanidassanā.

Katame dhammā anidassanā? Cakkhāyatanaṃ … pe … ­phoṭṭhab­bā­yatanaṃ, vedanākkhandho … pe … viññā­ṇak­khan­dho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammā­yatana­pariyā­pannaṃ, asaṅkhatā ca dhātu—ime dhammā anidassanā.

2.3.2.2.4. Sappaṭighaduka

Katame dhammā sappaṭighā? Cakkhāyatanaṃ … pe … ­phoṭṭhab­bā­yatanaṃ—ime dhammā sappaṭighā.

Katame dhammā appaṭighā? Vedanākkhandho … pe … viññā­ṇak­khan­dho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammā­yatana­pariyā­pannaṃ, asaṅkhatā ca dhātu—ime dhammā appaṭighā.

2.3.2.2.5. Rūpīduka

Katame dhammā rūpino? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ—ime dhammā rūpino.

Katame dhammā arūpino? Vedanākkhandho … pe … viññā­ṇak­khan­dho, asaṅkhatā ca dhātu—ime dhammā arūpino.

2.3.2.2.6. Lokiyaduka

Katame dhammā lokiyā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā lokiyā.

Katame dhammā lokuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā lokuttarā.

2.3.2.2.7. Kenaci­viññeyya­duka

Katame dhammā kenaci viññeyyā, kenaci na viññeyyā?

Ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā.

Ye te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā.

Ime dhammā kenaci viññeyyā kenaci na viññeyyā.

2.3.2.3. Āsavagocchaka

2.3.2.3.1. Āsavaduka

Katame dhammā āsavā? Cattāro āsavā—kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ—ayaṃ vuccati kāmāsavo.

Tattha katamo bhavāsavo? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ—ayaṃ vuccati bhavāsavo.

Tattha katamo diṭṭhāsavo? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.

Tattha katamo avijjāsavo? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubban­tā­parante aññāṇaṃ, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu aññāṇaṃ; yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apac­cak­kha­kammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjā­pari­yuṭ­ṭhā­naṃ avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati avijjāsavo.

Ime dhammā āsavā.

Katame dhammā no āsavā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ asaṅkhatā ca dhātu—ime dhammā no āsavā.

2.3.2.3.2. Sāsavaduka

Katame dhammā sāsavā? Kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sāsavā.

Katame dhammā anāsavā? Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anāsavā.

2.3.2.3.3. Āsava­sam­payut­ta­duka

Katame dhammā āsava­sam­payuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā āsava­sam­payuttā.

Katame dhammā āsava­vippa­yuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā āsava­vippa­yuttā.

2.3.2.3.4. Āsava­sāsava­duka

Katame dhammā āsavā ceva sāsavā ca? Teyeva āsavā āsavā ceva sāsavā ca.

Katame dhammā sāsavā ceva no ca āsavā? Tehi dhammehi ye dhammā sāsavā, te dhamme ṭhapetvā avasesā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sāsavā ceva no ca āsavā.

2.3.2.3.5. Āsava­āsava­sam­payut­ta­duka

Katame dhammā āsavā ceva āsava­sam­payuttā ca? Kāmāsavo avijjāsavena āsavo ceva āsava­sam­payutto ca, avijjāsavo kāmāsavena āsavo ceva āsava­sam­payutto ca, bhavāsavo avijjāsavena āsavo ceva āsava­sam­payutto ca, avijjāsavo bhavāsavena āsavo ceva āsava­sam­payutto ca, diṭṭhāsavo avijjāsavena āsavo ceva āsava­sam­payutto ca, avijjāsavo diṭṭhāsavena āsavo ceva āsava­sam­payutto ca—ime dhammā āsavā ceva āsava­sam­payuttā ca.

Katame dhammā āsava­sam­payuttā ceva no ca āsavā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā āsava­sam­payuttā ceva no ca āsavā.

2.3.2.3.6. Āsava­vippa­yutta­sāsava­duka

Katame dhammā āsava­vippa­yuttā sāsavā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā āsava­vippa­yuttā sāsavā.

Katame dhammā āsava­vippa­yuttā anāsavā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā āsava­vippa­yuttā anāsavā.

Nikkhepakaṇḍe paṭha­ma­bhā­ṇavāro.

2.3.2.4. Sañño­jana­goc­chaka

2.3.2.4.1. Saññojanaduka

Katame dhammā saññojanā? Dasa saññojanāni—­kāmarā­ga­sañño­janaṃ, paṭi­gha­sañño­janaṃ, mānasaññojanaṃ, diṭṭhi­sañño­janaṃ, vici­kicchā­sañño­janaṃ, sīlab­bata­parāmā­sa­sañño­janaṃ, bhava­rāga­sañño­janaṃ, issāsaññojanaṃ, maccha­ri­ya­sañño­janaṃ, avijjā­sañño­janaṃ.

Tattha katamaṃ ­kāmarā­ga­sañño­janaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ—idaṃ vuccati ­kāmarā­ga­sañño­janaṃ.

Tattha katamaṃ paṭi­gha­sañño­janaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—idaṃ vuccati paṭi­gha­sañño­janaṃ.

Tattha katamaṃ mānasaññojanaṃ? Seyyohamasmīti māno, ­sadi­soha­masmīti māno, hīnohamasmīti māno. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—idaṃ vuccati mānasaññojanaṃ.

Tattha katamaṃ diṭṭhi­sañño­janaṃ? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati diṭṭhi­sañño­janaṃ. Ṭhapetvā sīlab­bata­parāmā­sa­sañño­janaṃ sabbāpi micchādiṭṭhi diṭṭhi­sañño­janaṃ.

Tattha katamaṃ vici­kicchā­sañño­janaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṃghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubban­tā­parante kaṅkhati vicikicchati, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu kaṅkhati vicikicchati; yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho—idaṃ vuccati vici­kicchā­sañño­janaṃ.

Tattha katamaṃ sīlab­bata­parāmā­sa­sañño­janaṃ? Ito bahiddhā samaṇab­rāhma­ṇā­naṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati sīlab­bata­parāmā­sa­sañño­janaṃ.

Tattha katamaṃ bhava­rāga­sañño­janaṃ? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ—idaṃ vuccati bhava­rāga­sañño­janaṃ.

Tattha katamaṃ issāsaññojanaṃ? Yā para­lā­bhasakkā­ra­garukā­ra­mānana­vanda­na­pūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ—idaṃ vuccati issāsaññojanaṃ.

Tattha katamaṃ maccha­ri­ya­sañño­janaṃ? Pañca macchariyāni—āvāsa­maccha­ri­yaṃ, kula­maccha­ri­yaṃ, lābha­maccha­ri­yaṃ, vaṇṇa­maccha­ri­yaṃ, dhamma­maccha­ri­yaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccha­rā­yi­tattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa—idaṃ vuccati maccha­ri­ya­sañño­janaṃ.

Tattha katamaṃ avijjā­sañño­janaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubban­tā­parante aññāṇaṃ, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu aññāṇaṃ; yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apac­cak­kha­kammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjā­pari­yuṭ­ṭhā­naṃ avijjālaṅgī moho akusalamūlaṃ—idaṃ vuccati avijjā­sañño­janaṃ.

Ime dhammā saññojanā.

Katame dhammā no saññojanā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no saññojanā.

2.3.2.4.2. Sañño­janiya­duka

Katame dhammā saññojaniyā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā saññojaniyā.

Katame dhammā asaññojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā asaññojaniyā.

2.3.2.4.3. Sañ­ñoja­na­sam­payut­ta­duka

Katame dhammā sañño­jana­sam­payuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sañño­jana­sam­payuttā.

Katame dhammā sañ­ñoja­na­vippa­yuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā sañ­ñoja­na­vippa­yuttā.

2.3.2.4.4. Sañño­jana­sañño­janiya­duka

Katame dhammā saññojanā ceva saññojaniyā ca? Tāneva saññojanāni saññojanā ceva saññojaniyā ca.

Katame dhammā saññojaniyā ceva no ca saññojanā? Tehi dhammehi ye dhammā saññojaniyā, te dhamme ṭhapetvā avasesā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā saññojaniyā ceva no ca saññojanā.

2.3.2.4.5. Sañño­jana­sañ­ñoja­na­sam­payut­ta­duka

Katame dhammā saññojanā ceva sañño­jana­sam­payuttā ca? ­Kāmarā­ga­sañño­janaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ ­kāmarā­ga­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, paṭi­gha­sañño­janaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ paṭi­gha­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, mānasaññojanaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ mānasañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, diṭṭhi­sañño­janaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ diṭṭhi­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, vici­kicchā­sañño­janaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ vici­kicchā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, sīlab­bata­parāmā­sa­sañño­janaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ sīlab­bata­parāmā­sa­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, bhava­rāga­sañño­janaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ bhava­rāga­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, issāsaññojanaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ issāsañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, maccha­ri­ya­sañño­janaṃ avijjā­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca, avijjā­sañño­janaṃ maccha­ri­ya­sañ­ñoja­nena saññojanañceva sañ­ñoja­na­sam­payut­tañca—ime dhammā saññojanā ceva sañño­jana­sam­payuttā ca.

Katame dhammā sañño­jana­sam­payuttā ceva no ca saññojanā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sañño­jana­sam­payuttā ceva no ca saññojanā.

2.3.2.4.6. Sañ­ñoja­na­vippa­yutta­sañño­janiya­duka

Katame dhammā sañ­ñoja­na­vippa­yuttā saññojaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sañ­ñoja­na­vippa­yuttā saññojaniyā.

Katame dhammā sañ­ñoja­na­vippa­yuttā asaññojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā sañ­ñoja­na­vippa­yuttā asaññojaniyā.

2.3.2.5. Ganthagocchaka

2.3.2.5.1. Ganthaduka

Katame dhammā ganthā? Cattāro ganthā—abhij­jhā­kāyagan­tho, byāpādo kāyagantho, sīlab­bata­parāmāso kāyagantho, idaṃ saccābhiniveso kāyagantho.

Tattha katamo abhij­jhā­kāyagan­tho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppā­yi­tattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā ­phoṭṭhab­ba­taṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ—ayaṃ vuccati abhij­jhā­kāyagan­tho.

Tattha katamo byāpādo kāyagantho? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—ayaṃ vuccati byāpādo kāyagantho.

Tattha katamo sīlab­bata­parāmāso kāyagantho? Ito bahiddhā samaṇab­rāhma­ṇā­naṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—ayaṃ vuccati sīlab­bata­parāmāso kāyagantho.

Tattha katamo idaṃsac­cā­bhi­ni­veso kāyagantho? Sassato loko, idameva saccaṃ moghamaññanti vā; asassato loko, idameva saccaṃ moghamaññanti vā; antavā loko, idameva saccaṃ moghamaññanti vā; anantavā loko, idameva saccaṃ moghamaññanti vā; taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññanti vā; aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti vā; hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—ayaṃ vuccati idaṃsac­cā­bhi­ni­veso kāyagantho. Ṭhapetvā sīlab­bata­parāmā­saṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsac­cā­bhi­ni­veso kāyagantho.

Ime dhammā ganthā.

Katame dhammā no ganthā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no ganthā.

2.3.2.5.2. Ganthaniyaduka

Katame dhammā ganthaniyā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā ganthaniyā.

Katame dhammā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā aganthaniyā.

2.3.2.5.3. Gantha­sam­payut­ta­duka

Katame dhammā gantha­sam­payuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā gantha­sam­payuttā.

Katame dhammā gantha­vippa­yuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho, sabbañca rūpaṃ asaṅkhatā ca dhātu—ime dhammā gantha­vippa­yuttā.

2.3.2.5.4. Gantha­gan­thani­ya­duka

Katame dhammā ganthā ceva ganthaniyā ca? Teva ganthā ganthā ceva ganthaniyā ca.

Katame dhammā ganthaniyā ceva no ca ganthā? Tehi dhammehi ye dhammā ganthaniyā, te dhamme ṭhapetvā avasesā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā ganthaniyā ceva no ca ganthā.

2.3.2.5.5. Gantha­gantha­sam­payut­ta­duka

Katame dhammā ganthā ceva gantha­sam­payuttā ca? Sīlab­bata­parāmāso kāyagantho abhij­jhā­kāyagan­thena gantho ceva gantha­sam­payutto ca, abhij­jhā­kāyagan­tho sīlab­bata­parāmā­sena kāyaganthena gantho ceva gantha­sam­payutto ca, idaṃsac­cā­bhi­ni­veso kāyagantho abhij­jhā­kāyagan­thena gantho ceva gantha­sam­payutto ca, abhij­jhā­kāyagan­tho idaṃsac­cā­bhi­ni­ve­sena kāyaganthena gantho ceva gantha­sam­payutto ca—ime dhammā ganthā ceva gantha­sam­payuttā ca.

Katame dhammā gantha­sam­payuttā ceva no ca ganthā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā gantha­sam­payuttā ceva no ca ganthā.

2.3.2.5.6. Gantha­vippa­yutta­gan­thani­ya­duka

Katame dhammā gantha­vippa­yuttā ganthaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā gantha­vippa­yuttā ganthaniyā.

Katame dhammā gantha­vippa­yuttā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā gantha­vippa­yuttā aganthaniyā.

2.3.2.6. Oghagocchaka

Katame dhammā oghā? (Cattāro oghā) … pe … (ime dhammā oghavippayuttā oghaniyā.)

2.3.2.7. Yogagocchaka

Katame dhammā yogā? (Cattāro yogā) … pe … (ime dhammā yogavippayuttā yoganiyā.)

2.3.2.8. Nīvara­ṇa­goc­chaka

2.3.2.8.1. Nīvaraṇaduka

Katame dhammā nīvaraṇā? Cha nīvaraṇā—kāmacchan­da­nīvara­ṇaṃ, ­byāpā­da­nīvara­ṇaṃ, thina­middha­nīvara­ṇaṃ, uddhac­ca­kukkuc­ca­nīvara­ṇaṃ, vici­kicchā­nīvara­ṇaṃ, avijjā­nīvara­ṇaṃ.

Tattha katamaṃ kāmacchan­da­nīvara­ṇaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ—idaṃ vuccati kāmacchan­da­nīvara­ṇaṃ.

Tattha katamaṃ ­byāpā­da­nīvara­ṇaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati; anatthaṃ me carissatīti āghāto jāyati; piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—idaṃ vuccati ­byāpā­da­nīvara­ṇaṃ.

Tattha katamaṃ thina­middha­nīvara­ṇaṃ? Atthi thinaṃ, atthi middhaṃ.

Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa—idaṃ vuccati thinaṃ.

Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā soppaṃ supanā supitattaṃ—idaṃ vuccati middhaṃ. Iti idañca thinaṃ, idañca middhaṃ—idaṃ vuccati thina­middha­nīvara­ṇaṃ.

Tattha katamaṃ uddhac­ca­kukkuc­ca­nīvara­ṇaṃ? Atthi uddhaccaṃ, atthi kukkuccaṃ.

Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa—idaṃ vuccati uddhaccaṃ.

Tattha katamaṃ kukkuccaṃ? Akappiye kappiyasaññitā, kappiye akap­pi­ya­saññitā, avajje vajjasaññitā, vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuc­cā­yi­tattaṃ cetaso vippaṭisāro manovilekho—idaṃ vuccati kukkuccaṃ. Iti idañca uddhaccaṃ, idañca kukkuccaṃ—idaṃ vuccati uddhac­ca­kukkuc­ca­nīvara­ṇaṃ.

Tattha katamaṃ vici­kicchā­nīvara­ṇaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṃghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubban­tā­parante kaṅkhati vicikicchati, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho—idaṃ vuccati vici­kicchā­nīvara­ṇaṃ.

Tattha katamaṃ avijjā­nīvara­ṇaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubban­tā­parante aññāṇaṃ, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu aññāṇaṃ; yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apac­cak­kha­kammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjā­pari­yuṭ­ṭhā­naṃ avijjālaṅgī moho akusalamūlaṃ—idaṃ vuccati avijjā­nīvara­ṇaṃ.

Ime dhammā nīvaraṇā.

Katame dhammā no nīvaraṇā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no nīvaraṇā.

2.3.2.8.2. Nīvaraṇiyaduka

Katame dhammā nīvaraṇiyā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā nīvaraṇiyā.

Katame dhammā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anīvaraṇiyā.

2.3.2.8.3. Nīvara­ṇa­sam­payut­ta­duka

Katame dhammā nīvara­ṇa­sam­payuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā nīvara­ṇa­sam­payuttā.

Katame dhammā nīvara­ṇa­vippa­yuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā nīvara­ṇa­vippa­yuttā.

2.3.2.8.4. Nīvara­ṇa­nīvara­ṇiya­duka

Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca? Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.

Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā? Tehi dhammehi ye dhammā nīvaraṇiyā, te dhamme ṭhapetvā avasesā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.

2.3.2.8.5. Nīvara­ṇa­nīvara­ṇa­sam­payut­ta­duka

Katame dhammā nīvaraṇā ceva nīvara­ṇa­sam­payuttā ca? Kāmacchan­da­nīvara­ṇaṃ avijjā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, avijjā­nīvara­ṇaṃ kāmacchan­da­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, ­byāpā­da­nīvara­ṇaṃ avijjā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, avijjā­nīvara­ṇaṃ ­byāpā­da­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, thina­middha­nīvara­ṇaṃ avijjā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, avijjā­nīvara­ṇaṃ thina­middha­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, uddhac­ca­nīvara­ṇaṃ avijjā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, avijjā­nīvara­ṇaṃ uddhac­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, kukkuc­ca­nīvara­ṇaṃ avijjā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, avijjā­nīvara­ṇaṃ kukkuc­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, vici­kicchā­nīvara­ṇaṃ avijjā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, avijjā­nīvara­ṇaṃ vici­kicchā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, kāmacchan­da­nīvara­ṇaṃ uddhac­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, uddhac­ca­nīvara­ṇaṃ kāmacchan­da­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, ­byāpā­da­nīvara­ṇaṃ uddhac­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, uddhac­ca­nīvara­ṇaṃ ­byāpā­da­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, thina­middha­nīvara­ṇaṃ uddhac­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, uddhac­ca­nīvara­ṇaṃ thina­middha­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, kukkuc­ca­nīvara­ṇaṃ uddhac­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, uddhac­ca­nīvara­ṇaṃ kukkuc­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, vici­kicchā­nīvara­ṇaṃ uddhac­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, uddhac­ca­nīvara­ṇaṃ vici­kicchā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, avijjā­nīvara­ṇaṃ uddhac­ca­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca, uddhac­ca­nīvara­ṇaṃ avijjā­nīvara­ṇena nīvaraṇañceva nīvara­ṇa­sam­payut­tañca—ime dhammā nīvaraṇā ceva nīvara­ṇa­sam­payuttā ca.

Katame dhammā nīvara­ṇa­sam­payuttā ceva no ca nīvaraṇā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā nīvara­ṇa­sam­payuttā ceva no ca nīvaraṇā.

2.3.2.8.6. Nīvara­ṇa­vippa­yutta­nīvara­ṇiya­duka

Katame dhammā nīvara­ṇa­vippa­yuttā nīvaraṇiyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā nīvara­ṇa­vippa­yuttā nīvaraṇiyā.

Katame dhammā nīvara­ṇa­vippa­yuttā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā nīvara­ṇa­vippa­yuttā anīvaraṇiyā.

2.3.2.9. Parāmā­sa­goc­chaka

2.3.2.9.1. Parāmāsaduka

Katame dhammā parāmāsā? Diṭṭhiparāmāso.

Tattha katamo diṭṭhiparāmāso? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—ayaṃ vuccati diṭṭhiparāmāso. Sabbāpi micchādiṭṭhi diṭṭhiparāmāso.

Ime dhammā parāmāsā.

Katame dhammā no parāmāsā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no parāmāsā.

2.3.2.9.2. Parāmaṭṭhaduka

Katame dhammā parāmaṭṭhā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā parāmaṭṭhā.

Katame dhammā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā aparāmaṭṭhā.

2.3.2.9.3. Parāmā­sa­sam­payut­ta­duka

Katame dhammā parāmā­sa­sam­payuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā parāmā­sa­sam­payuttā.

Katame dhammā parāmā­sa­vippa­yuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā parāmā­sa­vippa­yuttā.

2.3.2.9.4. Parāmā­sa­parāmaṭ­ṭha­duka

Katame dhammā parāmāsā ceva parāmaṭṭhā ca? Sveva parāmāso parāmāso ceva parāmaṭṭho ca.

Katame dhammā parāmaṭṭhā ceva no ca parāmāsā? Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme ṭhapetvā avasesā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā parāmaṭṭhā ceva no ca parāmāsā.

2.3.2.9.5. Parāmā­sa­vippa­yutta­parāmaṭ­ṭha­duka

Katame dhammā parāmā­sa­vippa­yuttā parāmaṭṭhā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā parāmā­sa­vippa­yuttā parāmaṭṭhā.

Katame dhammā parāmā­sa­vippa­yuttā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā parāmā­sa­vippa­yuttā aparāmaṭṭhā.

2.3.2.10. Mahantaraduka

2.3.2.10.1. Sārammaṇaduka

Katame dhammā sārammaṇā? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, viññā­ṇak­khan­dho—ime dhammā sārammaṇā.

Katame dhammā anārammaṇā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā anārammaṇā.

2.3.2.10.2. Cittaduka

Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, mano­viñ­ñā­ṇa­dhātu—ime dhammā cittā.

Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittā.

2.3.2.10.3. Cetasikaduka

Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—ime dhammā cetasikā.

Katame dhammā acetasikā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā acetasikā.

2.3.2.10.4. Citta­sam­payut­ta­duka

Katame dhammā citta­sam­payuttā? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—ime dhammā citta­sam­payuttā.

Katame dhammā citta­vippa­yuttā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā citta­vippa­yuttā. Cittaṃ na vattabbaṃ—cittena sam­payut­tan­tipi, cittena vippa­yuttan­tipi.

2.3.2.10.5. Cit­ta­saṃsaṭ­ṭha­duka

Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho— ime dhammā cittasaṃsaṭṭhā.

Katame dhammā citta­visaṃ­saṭ­ṭhā? Sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā citta­visaṃ­saṭ­ṭhā. Cittaṃ na vattabbaṃ—cittena saṃsaṭṭhantipi, cittena visaṃ­saṭ­ṭhan­tipi.

2.3.2.10.6. Citta­sa­muṭṭhā­na­duka

Katame dhammā citta­sa­muṭṭhānā? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho; kāyaviññatti vacīviññatti; yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ citta­sa­muṭṭhā­naṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ­phoṭṭhab­bā­yatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—ime dhammā citta­sa­muṭṭhānā.

Katame dhammā no citta­sa­muṭṭhānā? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no citta­sa­muṭṭhānā.

2.3.2.10.7. Citta­saha­bhū­duka

Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, kāyaviññatti, vacīviññatti—ime dhammā cittasahabhuno.

Katame dhammā no cittasahabhuno? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cittasahabhuno.

2.3.2.10.8. Cit­tānupa­rivat­ti­duka

Katame dhammā cit­tānupa­rivat­tino? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, kāyaviññatti, vacīviññatti—ime dhammā cit­tānupa­rivat­tino.

Katame dhammā no cit­tānupa­rivat­tino? Cittañca, avasesañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cit­tānupa­rivat­tino.

2.3.2.10.9. Citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­duka

Katame dhammā cit­ta­saṃsaṭ­ṭha­sa­muṭṭhānā? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—ime dhammā cit­ta­saṃsaṭ­ṭha­sa­muṭṭhānā.

Katame dhammā no cit­ta­saṃsaṭ­ṭha­sa­muṭṭhānā? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cit­ta­saṃsaṭ­ṭha­sa­muṭṭhānā.

2.3.2.10.10. Citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­saha­bhū­duka

Katame dhammā citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­saha­bhuno? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—ime dhammā citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­saha­bhuno.

Katame dhammā no citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­saha­bhuno? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no citta­saṃsaṭ­ṭha­sa­muṭṭhā­na­saha­bhuno.

2.3.2.10.11. Cit­ta­saṃsaṭ­ṭha­sa­muṭṭhā­nānupa­rivat­ti­duka

Katame dhammā cit­ta­saṃsaṭ­ṭha­sa­muṭṭhā­nānupa­rivat­tino? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho—ime dhammā cit­ta­saṃsaṭ­ṭha­sa­muṭṭhā­nānupa­rivat­tino.

Katame dhammā no cit­ta­saṃsaṭ­ṭha­sa­muṭṭhā­nānupa­rivat­tino? Cittañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no cit­ta­saṃsaṭ­ṭha­sa­muṭṭhā­nānupa­rivat­tino.

2.3.2.10.12. Ajjhattikaduka

Katame dhammā ajjhattikā? Cakkhāyatanaṃ … pe … manāyatanaṃ—ime dhammā ajjhattikā.

Katame dhammā bāhirā? Rūpāyatanaṃ … pe … dhammāyatanaṃ—ime dhammā bāhirā.

2.3.2.10.13. Upādāduka

Katame dhammā upādā? Cakkhāyatanaṃ … pe … kabaḷīkāro āhāro—ime dhammā upādā.

Katame dhammā no upādā? Vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, viññā­ṇak­khan­dho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu—ime dhammā no upādā.

2.3.2.10.14. Upādinnaduka

Katame dhammā upādinnā? Sāsavā kusa­lā­kusa­lā­naṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho … pe … viññā­ṇak­khan­dho; yañca rūpaṃ kammassa katattā—ime dhammā upādinnā.

Katame dhammā anupādinnā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho … pe … viññā­ṇak­khan­dho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yañca rūpaṃ na kammassa katattā, apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anupādinnā.

2.3.2.11. Upādā­na­goc­chaka

2.3.2.11.1. Upādānaduka

Katame dhammā upādānā? Cattāri upādānāni—kāmupādānaṃ, diṭṭhupādānaṃ, sīlab­ba­tu­pādā­naṃ, attavā­du­pādā­naṃ.

Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ—idaṃ vuccati kāmupādānaṃ.

Tattha katamaṃ diṭṭhupādānaṃ? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukata­dukka­ṭā­naṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti—yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati diṭṭhupādānaṃ. Ṭhapetvā sīlab­ba­tu­pādā­nañca attavā­du­pādā­nañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.

Tattha katamaṃ sīlab­ba­tu­pādā­naṃ? Ito bahiddhā samaṇab­rāhma­ṇā­naṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti—yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati sīlab­ba­tu­pādā­naṃ.

Tattha katamaṃ attavā­du­pādā­naṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sap­purisa­dhammassa akovido sap­purisa­dhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ … pe … saññaṃ … pe … saṅkhāre … pe … viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—idaṃ vuccati attavā­du­pādā­naṃ.

Ime dhammā upādānā.

Katame dhammā no upādānā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no upādānā.

2.3.2.11.2. Upādāniyaduka

Katame dhammā upādāniyā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā upādāniyā.

Katame dhammā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anupādāniyā.

2.3.2.11.3. Upādā­na­sam­payut­ta­duka

Katame dhammā upādā­na­sam­payuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā upādā­na­sam­payuttā.

Katame dhammā upādā­na­vippa­yuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā upādā­na­vippa­yuttā.

2.3.2.11.4. Upādā­na­u­pādā­niya­duka

Katame dhammā upādānā ceva upādāniyā ca? Tāneva upādānāni upādānā ceva upādāniyā ca.

Katame dhammā upādāniyā ceva no ca upādānā? Tehi dhammehi ye dhammā upādāniyā, te dhamme ṭhapetvā avasesā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā upādāniyā ceva no ca upādānā.

2.3.2.11.5. Upādā­na­u­pādā­na­sam­payut­ta­duka

Katame dhammā upādānā ceva upādā­na­sam­payuttā ca? Diṭṭhupādānaṃ kāmupādānena upādānañceva upādā­na­sam­payut­tañca, kāmupādānaṃ diṭṭhupādānena upādānañceva upādā­na­sam­payut­tañca, sīlab­ba­tu­pādā­naṃ kāmupādānena upādānañceva upādā­na­sam­payut­tañca, kāmupādānaṃ sīlab­batu­pādā­nena upādānañceva upādā­na­sam­payut­tañca, attavā­du­pādā­naṃ kāmupādānena upādānañceva upādā­na­sam­payut­tañca, kāmupādānaṃ attavā­du­pādā­nena upādānañceva upādā­na­sam­payut­tañca—ime dhammā upādānā ceva upādā­na­sam­payuttā ca.

Katame dhammā upādā­na­sam­payuttā ceva no ca upādānā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā upādā­na­sam­payuttā ceva no ca upādānā.

2.3.2.11.6. Upādā­na­vippa­yutta­u­pādā­niya­duka

Katame dhammā upādā­na­vippa­yuttā upādāniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā upādā­na­vippa­yuttā upādāniyā.

Katame dhammā upādā­na­vippa­yuttā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā upādā­na­vippa­yuttā anupādāniyā.

Nikkhepakaṇḍe dutiya­bhā­ṇavāro.

2.3.2.12. Kilesagocchaka

2.3.2.12.1. Kilesaduka

Katame dhammā kilesā? Dasa kilesavatthūni—lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirīkaṃ, anottappaṃ.

Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppā­yi­tattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā ­phoṭṭhab­ba­taṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ—ayaṃ vuccati lobho.

Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari … pe … anatthaṃ carati … pe … anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari … pe … atthaṃ carati … pe … atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa—ayaṃ vuccati doso.

Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubban­tā­parante aññāṇaṃ, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apac­cak­kha­kammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjā­pari­yuṭ­ṭhā­naṃ avijjālaṅgī moho akusalamūlaṃ—ayaṃ vuccati moho.

Tattha katamo māno? Seyyohamasmīti māno, ­sadi­soha­masmīti māno, hīnohamasmīti māno; yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—ayaṃ vuccati māno.

Tattha katamā diṭṭhi? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhi­visū­kāyikaṃ diṭṭhi­vip­phan­di­taṃ diṭṭhi­sañño­janaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipari­yāsag­gāho—ayaṃ vuccati diṭṭhi. Sabbāpi micchādiṭṭhi diṭṭhi.

Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṃghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubban­tā­parante kaṅkhati vicikicchati, idappaccayatā paṭic­ca­samup­pan­nesu dhammesu kaṅkhati vicikicchati; yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo, anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho—ayaṃ vuccati vicikicchā.

Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa—idaṃ vuccati thinaṃ.

Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa—idaṃ vuccati uddhaccaṃ.

Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā—idaṃ vuccati ahirikaṃ.

Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā—idaṃ vuccati anottappaṃ.

Ime dhammā kilesā.

Katame dhammā no kilesā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā no kilesā.

2.3.2.12.2. Saṃki­lesika­duka

Katame dhammā saṃkilesikā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā saṃkilesikā.

Katame dhammā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā asaṃkilesikā.

2.3.2.12.3. Saṃ­kiliṭ­ṭha­duka

Katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni—lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā saṃkiliṭṭhā.

Katame dhammā asaṃkiliṭṭhā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā asaṃkiliṭṭhā.

2.3.2.12.4. Kilesa­sam­payut­ta­duka

Katame dhammā kilesa­sam­payuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā kilesa­sam­payuttā.

Katame dhammā kilesa­vippa­yuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā kilesa­vippa­yuttā.

2.3.2.12.5. Kilesa­saṃki­lesika­duka

Katame dhammā kilesā ceva saṃkilesikā ca? Teva kilesā kilesā ceva saṃkilesikā ca.

Katame dhammā saṃkilesikā ceva no ca kilesā? Tehi dhammehi ye dhammā saṃkilesikā, te dhamme ṭhapetvā avasesā sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā saṃkilesikā ceva no ca kilesā.

2.3.2.12.6. Kilesa­saṃ­kiliṭ­ṭha­duka

Katame dhammā kilesā ceva saṃkiliṭṭhā ca? Teva kilesā kilesā ceva saṃkiliṭṭhā ca.

Katame dhammā saṃkiliṭṭhā ceva no ca kilesā? Tehi dhammehi ye dhammā saṃkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā saṃkiliṭṭhā ceva no ca kilesā.

2.3.2.12.7. Kilesa­kilesa­sam­payut­ta­duka

Katame dhammā kilesā ceva kilesa­sam­payuttā ca? Lobho mohena kileso ceva kilesa­sam­payutto ca, moho lobhena kileso ceva kilesa­sam­payutto ca, doso mohena kileso ceva kilesa­sam­payutto ca, moho dosena kileso ceva kilesa­sam­payutto ca, māno mohena kileso ceva kilesa­sam­payutto ca, moho mānena kileso ceva kilesa­sam­payutto ca, diṭṭhi mohena kileso ceva kilesa­sam­payuttā ca, moho diṭṭhiyā kileso ceva kilesa­sam­payutto ca, vicikicchā mohena kileso ceva kilesa­sam­payuttā ca, moho vicikicchāya kileso ceva kilesa­sam­payutto ca, thinaṃ mohena kileso ceva kilesa­sam­payut­tañca, moho thinena kileso ceva kilesa­sam­payutto ca, uddhaccaṃ mohena kileso ceva kilesa­sam­payut­tañca, moho uddhaccena kileso ceva kilesa­sam­payutto ca, ahirikaṃ mohena kileso ceva kilesa­sam­payut­tañca, moho ahirikena kileso ceva kilesa­sam­payutto ca, anottappaṃ mohena kileso ceva kilesa­sam­payut­tañca, moho anottappena kileso ceva kilesa­sam­payutto ca.

Lobho uddhaccena kileso ceva kilesa­sam­payutto ca, uddhaccaṃ lobhena kileso ceva kilesa­sam­payut­tañca, doso uddhaccena kileso ceva kilesa­sam­payutto ca, uddhaccaṃ dosena kileso ceva kilesa­sam­payut­tañca, moho uddhaccena kileso ceva kilesa­sam­payutto ca, uddhaccaṃ mohena kileso ceva kilesa­sam­payut­tañca, māno uddhaccena kileso ceva kilesa­sam­payutto ca, uddhaccaṃ mānena kileso ceva kilesa­sam­payut­tañca, diṭṭhi uddhaccena kileso ceva kilesa­sam­payuttā ca, uddhaccaṃ diṭṭhiyā kileso ceva kilesa­sam­payut­tañca, vicikicchā uddhaccena kileso ceva kilesa­sam­payuttā ca, uddhaccaṃ vicikicchāya kileso ceva kilesa­sam­payut­tañca, thinaṃ uddhaccena kileso ceva kilesa­sam­payut­tañca, uddhaccaṃ thinena kileso ceva kilesa­sam­payut­tañca, ahirikaṃ uddhaccena kileso ceva kilesa­sam­payut­tañca, uddhaccaṃ ahirikena kileso ceva kilesa­sam­payut­tañca, anottappaṃ uddhaccena kileso ceva kilesa­sam­payut­tañca, uddhaccaṃ anottappena kileso ceva kilesa­sam­payut­tañca, lobho ahirikena kileso ceva kilesa­sam­payutto ca, ahirikaṃ lobhena kileso ceva kilesa­sam­payut­tañca, doso ahirikena kileso ceva kilesa­sam­payutto ca, ahirikaṃ dosena kileso ceva kilesa­sam­payut­tañca, moho ahirikena kileso ceva kilesa­sam­payutto ca, ahirikaṃ mohena kileso ceva kilesa­sam­payut­tañca, māno ahirikena kileso ceva kilesa­sam­payutto ca, ahirikaṃ mānena kileso ceva kilesa­sam­payut­tañca, diṭṭhi ahirikena kileso ceva kilesa­sam­payuttā ca, ahirikaṃ diṭṭhiyā kileso ceva kilesa­sam­payut­tañca, vicikicchā ahirikena kileso ceva kilesa­sam­payuttā ca, ahirikaṃ vicikicchāya kileso ceva kilesa­sam­payut­tañca, thinaṃ ahirikena kileso ceva kilesa­sam­payut­tañca, ahirikaṃ thinena kileso ceva kilesa­sam­payut­tañca, uddhaccaṃ ahirikena kileso ceva kilesa­sam­payut­tañca, ahirikaṃ uddhaccena kileso ceva kilesa­sam­payut­tañca, anottappaṃ ahirikena kileso ceva kilesa­sam­payut­tañca, ahirikaṃ anottappena kileso ceva kilesa­sam­payut­tañca.

Lobho anottappena kileso ceva kilesa­sam­payutto ca, anottappaṃ lobhena kileso ceva kilesa­sam­payut­tañca, doso anottappena kileso ceva kilesa­sam­payutto ca, anottappaṃ dosena kileso ceva kilesa­sam­payut­tañca, moho anottappena kileso ceva kilesa­sam­payutto ca, anottappaṃ mohena kileso ceva kilesa­sam­payut­tañca, māno anottappena kileso ceva kilesa­sam­payutto ca, anottappaṃ mānena kileso ceva kilesa­sam­payut­tañca, diṭṭhi anottappena kileso ceva kilesa­sam­payuttā ca, anottappaṃ diṭṭhiyā kileso ceva kilesa­sam­payut­tañca, vicikicchā anottappena kileso ceva kilesa­sam­payuttā ca, anottappaṃ vicikicchāya kileso ceva kilesa­sam­payut­tañca, thinaṃ anottappena kileso ceva kilesa­sam­payut­tañca, anottappaṃ thinena kileso ceva kilesa­sam­payut­tañca, uddhaccaṃ anottappena kileso ceva kilesa­sam­payut­tañca, anottappaṃ uddhaccena kileso ceva kilesa­sam­payut­tañca, ahirikaṃ anottappena kileso ceva kilesa­sam­payut­tañca, anottappaṃ ahirikena kileso ceva kilesa­sam­payut­tañca—ime dhammā kilesā ceva kilesa­sam­payuttā ca.

Katame dhammā kilesa­sam­payuttā ceva no ca kilesā? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā kilesa­sam­payuttā ceva no ca kilesā.

2.3.2.12.8. Kilesa­vippa­yutta­saṃki­lesika­duka

Katame dhammā kilesa­vippa­yuttā saṃkilesikā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā kilesa­vippa­yuttā saṃkilesikā.

Katame dhammā kilesa­vippa­yuttā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā kilesa­vippa­yuttā asaṃkilesikā.

2.3.2.13. Piṭṭhiduka

2.3.2.13.1. ­Dassa­ne­napa­hātab­baduka

Katame dhammā dassanena pahātabbā? Tīṇi saññojanāni—sakkāyadiṭṭhi, vicikicchā, sīlab­bata­parāmāso.

Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sap­purisa­dhammassa akovido sap­purisa­dhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ … pe … saññaṃ … pe … saṅkhāre … pe … viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ … pe … vipari­yāsag­gāho—ayaṃ vuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati … pe … thambhitattaṃ cittassa manovilekho—ayaṃ vuccati vicikicchā.

Tattha katamo sīlab­bata­parāmāso? Ito bahiddhā samaṇab­rāhma­ṇā­naṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti—yā evarūpā diṭṭhi diṭṭhigataṃ … pe … vipari­yāsag­gāho—ayaṃ vuccati sīlab­bata­parāmāso. Imāni tīṇi saññojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ—ime dhammā dassanena pahātabbā.

Katame dhammā na dassanena pahātabbā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na dassanena pahātabbā.

2.3.2.13.2. Bhāva­nā­yapa­hātab­baduka

Katame dhammā bhāvanāya pahātabbā? Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ manokammaṃ—ime dhammā bhāvanāya pahātabbā.

Katame dhammā na bhāvanāya pahātabbā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na bhāvanāya pahātabbā.

2.3.2.13.3. ­Dassa­ne­napa­hātab­ba­hetu­ka­duka

Katame dhammā dassanena pahātab­ba­hetukā? Tīṇi saññojanāni—sakkāyadiṭṭhi, vicikicchā, sīlab­bata­parāmāso.

Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sap­purisa­dhammassa akovido sap­purisa­dhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ … pe … saññaṃ … pe … saṅkhāre … pe … viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ … pe … vipari­yāsag­gāho—ayaṃ vuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati … pe … thambhitattaṃ cittassa manovilekho—ayaṃ vuccati vicikicchā.

Tattha katamo sīlab­bata­parāmāso? Ito bahiddhā samaṇab­rāhma­ṇā­naṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti—yā evarūpā diṭṭhi diṭṭhigataṃ … pe … vipari­yāsag­gāho—ayaṃ vuccati sīlab­bata­parāmāso. Imāni tīṇi saññojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā dassanena pahātab­ba­hetukā. Tīṇi saññojanāni—sakkāyadiṭṭhi, vicikicchā, sīlab­bata­parāmāso—ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho doso moho—ime dhammā dassanena pahātabbahetū. Tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā dassanena pahātab­ba­hetukā.

Katame dhammā na dassanena pahātab­ba­hetukā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na dassanena pahātab­ba­hetukā.

2.3.2.13.4. Bhāva­nā­yapa­hātab­ba­hetu­ka­duka

Katame dhammā bhāvanāya pahātab­ba­hetukā? Avaseso lobho doso moho—ime dhammā bhāvanāya pahātabbahetū. Tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā bhāvanāya pahātab­ba­hetukā.

Katame dhammā na bhāvanāya pahātab­ba­hetukā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na bhāvanāya pahātab­ba­hetukā.

2.3.2.13.5. Savitakkaduka

Katame dhammā savitakkā? Savitak­ka­bhūmi­yaṃ kāmāvacare rūpāvacare apariyāpanne, vitakkaṃ ṭhapetvā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā savitakkā.

Katame dhammā avitakkā? Avitak­ka­bhūmi­yaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññā­ṇak­khan­dho; vitakko ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā avitakkā.

2.3.2.13.6. Savicāraduka

Katame dhammā savicārā? Savicāra­bhūmi­yaṃ kāmāvacare rūpāvacare apariyāpanne, vicāraṃ ṭhapetvā, taṃsampayutto vedanākkhandho, saññākkhandho, saṅ­khā­rak­khan­dho, viññā­ṇak­khan­dho—ime dhammā savicārā.

Katame dhammā avicārā? Avicāra­bhūmi­yaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññā­ṇak­khan­dho; vicāro ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā avicārā.

2.3.2.13.7. Sappītikaduka

Katame dhammā sappītikā? Sappī­tika­bhūmi­yaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sappītikā.

Katame dhammā appītikā? Appītika­bhūmi­yaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññā­ṇak­khan­dho; pīti ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā appītikā.

2.3.2.13.8. Pīti­saha­gata­duka

Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho—ime dhammā pītisahagatā.

Katame dhammā na pītisahagatā? Na pītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññā­ṇak­khan­dho; pīti ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na pītisahagatā.

2.3.2.13.9. Sukha­saha­gata­duka

Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, sukhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅ­khā­rak­khan­dho, viññā­ṇak­khan­dho—ime dhammā sukhasahagatā.

Katame dhammā na sukhasahagatā? Na sukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho … pe … viññā­ṇak­khan­dho; sukhañca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na sukhasahagatā.

2.3.2.13.10. Upekkhā­saha­gata­duka

Katame dhammā upekkhā­saha­gatā? Upekkhā­bhūmi­yaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne, upekkhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅ­khā­rak­khan­dho, viññā­ṇak­khan­dho—ime dhammā upekkhā­saha­gatā.

Katame dhammā na upekkhā­saha­gatā? Na upekkhā­bhūmi­yaṃ kāmāvacare rūpāvacare apariyāpanne, vedanākkhandho … pe … viññā­ṇak­khan­dho, upekkhā ca, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā na upekkhā­saha­gatā.

2.3.2.13.11. Kāmāvacaraduka

Katame dhammā kāmāvacarā? Heṭṭhato avicinirayaṃ pariyantaṃ karitvā, uparito para­nimmita­vasavattī deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātu āyatanā, rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ—ime dhammā kāmāvacarā.

Katame dhammā na kāmāvacarā? Rūpāvacarā, arūpāvacarā, apariyāpannā—ime dhammā na kāmāvacarā.

2.3.2.13.12. Rūpāvacaraduka

Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā, uparito akaniṭṭhe deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭha­dhamma­su­kha­vihārissa vā cittacetasikā dhammā—ime dhammā rūpāvacarā.

Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā—ime dhammā na rūpāvacarā.

2.3.2.13.13. Arūpā­vacara­duka

Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañ­cāya­tanupage deve pariyantaṃ karitvā, uparito neva­saññā­nā­saññāya­tanupage deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭha­dhamma­su­kha­vihārissa vā cittacetasikā dhammā—ime dhammā arūpāvacarā.

Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā—ime dhammā na arūpāvacarā.

2.3.2.13.14. ­Pariyā­panna­duka

Katame dhammā pariyāpannā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā pariyāpannā.

Katame dhammā apariyāpannā? Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā apariyāpannā.

2.3.2.13.15. Niyyānikaduka

Katame dhammā niyyānikā? Cattāro maggā apariyāpannā—ime dhammā niyyānikā.

Katame dhammā aniyyānikā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā aniyyānikā.

2.3.2.13.16. Niyataduka

Katame dhammā niyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā—ime dhammā niyatā.

Katame dhammā aniyatā? Te dhamme ṭhapetvā avasesā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā aniyatā.

2.3.2.13.17. Sauttaraduka

Katame dhammā sauttarā? Sāsavā kusa­lā­kusa­lāb­yākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho … pe … viññā­ṇak­khan­dho—ime dhammā sauttarā.

Katame dhammā anuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—ime dhammā anuttarā.

2.3.2.13.18. Saraṇaduka

Katame dhammā saraṇā? Tīṇi akusalamūlāni lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho … pe … viññā­ṇak­khan­dho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—ime dhammā saraṇā.

Katame dhammā araṇā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho … pe … viññā­ṇak­khan­dho, sabbañca rūpaṃ, asaṅkhatā ca dhātu—ime dhammā araṇā.

Abhi­dham­ma­dukaṃ.