Itivuttaka 10
Dosapariññāsutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ:
“Dosaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Dosañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
“Yena dosena duṭṭhāse,
sattā gacchanti duggatiṃ;
Taṃ dosaṃ sammadaññāya,
pajahanti vipassino;
Pahāya na punāyanti,
imaṃ lokaṃ kudācanan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dasamaṃ.
Pāṭibhogavaggo paṭhamo.
Rāgadosā atha moho,
Kodhamakkhā mānaṃ sabbaṃ;
Mānato rāgadosā puna dve,
Pakāsitā vaggamāhu paṭhamanti.