Itivuttaka 77

Bhidurasutta

Vuttañhetaṃ bhagavatā ­vuttama­rahatāti me sutaṃ: 

Bhidurāyaṃ, bhikkhave, kāyo, viññāṇaṃ virāgadhammaṃ, sabbe upadhī aniccā dukkhā vipari­ṇāma­dhammā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:

“Kāyañca bhiduraṃ ñatvā,
Viññāṇañca virāgunaṃ;
Upadhīsu bhayaṃ disvā,
Jāti­mara­ṇamaccagā;
Sampatvā paramaṃ santiṃ,
Kālaṃ kaṅkhati bhāvitatto”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.

Aṭṭhamaṃ.