Itivuttaka 86
Dhammānudhammapaṭipannasutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ:
“Dhammānudhammapaṭipannassa bhikkhuno ayamanudhammo hoti veyyākaraṇāya—dhammānudhammapaṭipannoyanti bhāsamāno dhammaññeva bhāsati no adhammaṃ, vitakkayamāno vā dhammavitakkaññeva vitakketi no adhammavitakkaṃ, tadubhayaṃ vā pana abhinivejjetvā upekkhako viharati sato sampajāno”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
“Dhammārāmo dhammarato,
dhammaṃ anuvicintayaṃ;
Dhammaṃ anussaraṃ bhikkhu,
saddhammā na parihāyati.Caraṃ vā yadi vā tiṭṭhaṃ,
nisinno uda vā sayaṃ;
Ajjhattaṃ samayaṃ cittaṃ,
santimevādhigacchatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Sattamaṃ.