Itivuttaka 86

Dhammā­nu­dhamma­paṭi­panna­sutta

Vuttañhetaṃ bhagavatā ­vuttama­rahatāti me sutaṃ: 

“Dhammā­nu­dhamma­paṭi­pannassa bhikkhuno ayamanudhammo hoti veyyākaraṇāya—dhammā­nu­dhamma­paṭi­pan­no­yanti bhāsamāno dhammaññeva bhāsati no adhammaṃ, vitakkayamāno vā dhamma­vitak­kañ­ñeva vitakketi no adham­ma­vitak­kaṃ, tadubhayaṃ vā pana abhinivejjetvā upekkhako viharati sato sampajāno”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati: 

“Dhammārāmo dhammarato,
dhammaṃ anuvicintayaṃ;
Dhammaṃ anussaraṃ bhikkhu,
saddhammā na parihāyati.

Caraṃ vā yadi vā tiṭṭhaṃ,
nisinno uda vā sayaṃ;
Ajjhattaṃ samayaṃ cittaṃ,
santi­mevā­dhi­gacchatī”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.

Sattamaṃ.