Jātaka
Paṇṇāsanipāta
Niḷinikāvagga
1 Niḷinikājātaka
“Uddayhate janapado,
raṭṭhañcāpi vinassati;
Ehi niḷinike gaccha,
taṃ me brāhmaṇamānaya”.“Nāhaṃ dukkhakkhamā rāja,
nāhaṃ addhānakovidā;
Kathaṃ ahaṃ gamissāmi,
vanaṃ kuñjarasevitaṃ”.“Phītaṃ janapadaṃ gantvā,
hatthinā ca rathena ca;
Dārusaṅghāṭayānena,
evaṃ gaccha niḷinike.Hatthiassarathe pattī,
gacchevādāya khattiye;
Taveva vaṇṇarūpena,
vasaṃ tamānayissasi”.“Kadalīdhajapaññāṇo,
ābhujīparivārito;
Eso padissati rammo,
isisiṅgassa assamo.Eso aggissa saṅkhāto,
eso dhūmo padissati;
Maññe no aggiṃ hāpeti,
isisiṅgo mahiddhiko”.“Tañca disvāna āyantiṃ,
āmuttamaṇikuṇḍalaṃ;
Isisiṅgo pāvisi bhīto,
assamaṃ paṇṇachādanaṃ.Assamassa ca sā dvāre,
geṇḍukenassa kīḷati;
Vidaṃsayantī aṅgāni,
guyhaṃ pakāsitāni ca.Tañca disvāna kīḷantiṃ,
paṇṇasālagato jaṭī;
Assamā nikkhamitvāna,
idaṃ vacanamabravi.Ambho ko nāma so rukkho,
yassa tevaṃgataṃ phalaṃ;
Dūrepi khittaṃ pacceti,
na taṃ ohāya gacchati”.“Assamassa mama brahme,
samīpe gandhamādane;
Bahavo tādisā rukkhā,
yassa tevaṃgataṃ phalaṃ;
Dūrepi khittaṃ pacceti,
na maṃ ohāya gacchati”.“Etū bhavaṃ assamimaṃ adetu,
Pajjañca bhakkhañca paṭiccha dammi;
Idamāsanaṃ atra bhavaṃ nisīdatu,
Ito bhavaṃ mūlaphalāni bhuñjatu.Kiṃ te idaṃ ūrūnamantarasmiṃ,
Supicchitaṃ kaṇharivappakāsati;
Akkhāhi me pucchito etamatthaṃ,
Kose nu te uttamaṅgaṃ paviṭṭhaṃ”.“Ahaṃ vane mūlaphalesanaṃ caraṃ,
Āsādayiṃ acchaṃ sughorarūpaṃ;
So maṃ patitvā sahasājjhapatto,
Panujja maṃ abbahi uttamaṅgaṃ.Svāyaṃ vaṇo khajjati kaṇḍuvāyati,
Sabbañca kālaṃ na labhāmi sātaṃ;
Paho bhavaṃ kaṇḍumimaṃ vinetuṃ,
Kurutaṃ bhavaṃ yācito brāhmaṇatthaṃ”.“Gambhīrarūpo te vaṇo salohito,
Apūtiko vaṇagandho mahā ca;
Karomi te kiñci kasāyayogaṃ,
Yathā bhavaṃ paramasukhī bhaveyya”.“Na mantayogā na kasāyayogā,
Na osadhā brahmacāri kamanti;
Yaṃ te mudu tena vinehi kaṇḍuṃ,
Yathā ahaṃ paramasukhī bhaveyyaṃ”.“Ito nu bhoto katamena assamo,
Kacci bhavaṃ abhiramasi araññe;
Kacci nu te mūlaphalaṃ pahūtaṃ,
Kacci bhavantaṃ na vihiṃsanti vāḷā”.“Ito ujuṃ uttarāyaṃ disāyaṃ,
Khemānadī himavatā pabhāvī;
Tassā tīre assamo mayha rammo,
Aho bhavaṃ assamaṃ mayhaṃ passe.Ambā ca sālā tilakā ca jambuyo,
Uddālakā pāṭaliyo ca phullā;
Samantato kimpurisābhigītaṃ,
Aho bhavaṃ assamaṃ mayhaṃ passe.Tālā ca mūlā ca phalā ca mettha,
Vaṇṇena gandhena upetarūpaṃ;
Taṃ bhūmibhāgehi upetarūpaṃ,
Aho bhavaṃ assamaṃ mayhaṃ passe.Phalā ca mūlā ca pahūtamettha,
Vaṇṇena gandhena rasenupetā;
Āyanti ca luddakā taṃ padesaṃ,
Mā me tato mūlaphalaṃ ahāsuṃ”.“Pitā mamaṃ mūlaphalesanaṃ gato,
Idāni āgacchati sāyakāle;
Ubhova gacchāmase assamaṃ taṃ,
Yāva pitā mūlaphalato etu”.“Aññe bahū isayo sādhurūpā,
Rājīsayo anumagge vasanti;
Teyeva pucchesi mamassamaṃ taṃ,
Te taṃ nayissanti mamaṃ sakāse”.“Na te kaṭṭhāni bhinnāni,
na te udakamābhataṃ;
Aggīpi te na hāpito,
kiṃ nu mandova jhāyasi.Bhinnāni kaṭṭhāni huto ca aggi,
Tapanīpi te samitā brahmacārī;
Pīṭhañca mayhaṃ udakañca hoti,
Ramasi tuvaṃ brahmabhūto puratthā.Abhinnakaṭṭhosi anābhatodako,
Ahāpitaggīsi asiddhabhojano;
Na me tuvaṃ ālapasī mamajja,
Naṭṭhaṃ nu kiṃ cetasikañca dukkhaṃ”.“Idhāgamā jaṭilo brahmacārī,
Sudassaneyyo sutanū vineti;
Nevātidīgho na panātirasso,
Sukaṇhakaṇhacchadanehi bhoto.Amassujāto apurāṇavaṇṇī,
Ādhārarūpañca panassa kaṇṭhe;
Dve yamā gaṇḍā ure sujātā,
Suvaṇṇatindukanibhā pabhassarā.Mukhañca tassa bhusadassaneyyaṃ,
Kaṇṇesu lambanti ca kuñcitaggā;
Te jotare carato māṇavassa,
Suttañca yaṃ saṃyamanaṃ jaṭānaṃ.Aññā ca tassa saṃyamāni catasso,
Nīlā pītā lohitikā ca setā;
Tā piṃsare carato māṇavassa,
Tiriṭisaṅghāriva pāvusamhi.Na mikhalaṃ muñjamayaṃ dhāreti,
Na santhare no pana pabbajassa;
Tā jotare jaghanantare vilaggā,
Sateratā vijjurivantalikkhe.Akhīlakāni ca avaṇṭakāni,
Heṭṭhā nabhyā kaṭisamohitāni;
Aghaṭṭitā niccakīḷaṃ karonti,
Haṃ tāta kiṃrukkhaphalāni tāni.Jaṭā ca tassa bhusadassaneyyā,
Parosataṃ vellitaggā sugandhā;
Dvedhā siro sādhu vibhattarūpo,
Aho nu kho mayha tathā jaṭāssu.Yadā ca so pakirati tā jaṭāyo,
Vaṇṇena gandhena upetarūpā;
Nīluppalaṃ vātasameritaṃva,
Tatheva saṃvāti panassamo ayaṃ.Paṅko ca tassa bhusadassaneyyo,
Netādiso yādiso mayhaṃ kāye;
So vāyatī erito mālutena,
Vanaṃ yathā aggagimhe suphullaṃ.Nihanti so rukkhaphalaṃ pathabyā,
Sucittarūpaṃ ruciraṃ dassaneyyaṃ;
Khittañca tassa punareti hatthaṃ,
Haṃ tāta kiṃrukkhaphalaṃ nu kho taṃ.Dantā ca tassa bhusadassaneyyā,
Suddhā samā saṅkhavarūpapannā;
Mano pasādenti vivariyamānā,
Na hi nūna so sākamakhādi tehi.Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ,
Ujuṃ anuddhataṃ acapalamassa bhāsitaṃ;
Rudaṃ manuññaṃ karavīkasussaraṃ,
Hadayaṅgamaṃ rañjayateva me mano.Bindussaro nātivisaṭṭhavākyo,
Na nūna sajjhāyamatippayutto;
Icchāmi bho taṃ punadeva daṭṭhuṃ,
Mitto hi me māṇavohu puratthā.Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ,
Puthū sujātaṃ kharapattasannitaṃ;
Teneva maṃ uttariyāna māṇavo,
Vivaritaṃ ūruṃ jaghanena piḷayi.Tapanti ābhanti virocare ca,
Sateratā vijjurivantalikkhe;
Bāhā mudū añjanalomasādisā,
Vicitravaṭṭaṅgulikāssa sobhare.Akakkasaṅgo na ca dīghalomo,
Nakhāssa dīghā api lohitaggā;
Mudūhi bāhāhi palissajanto,
Kalyāṇarūpo ramayaṃ upaṭṭhahi.Dumassa tūlūpanibhā pabhassarā,
Suvaṇṇakambutalavaṭṭasucchavi;
Hatthā mudū tehi maṃ samphusitvā,
Ito gato tena maṃ dahanti tāta.Na nūna so khārividhaṃ ahāsi,
Na nūna so kaṭṭhāni sayaṃ abhañji;
Na nūna so hanti dume kuṭhāriyā,
Na hissa hatthesu khilāni atthi.Accho ca kho tassa vaṇaṃ akāsi,
So maṃbravi sukhitaṃ maṃ karohi;
Tāhaṃ kariṃ tena mamāsi sokhyaṃ,
So cabravi ‘sukhitosmī’ti brahme.Ayañca te māluvapaṇṇasanthatā,
Vikiṇṇarūpāva mayā ca tena ca;
Kilantarūpā udake ramitvā,
Punappunaṃ paṇṇakuṭiṃ vajāma.Na majja mantā paṭibhanti tāta,
Na aggihuttaṃ napi yaññatantaṃ;
Na cāpi te mūlaphalāni bhuñje,
Yāva na passāmi taṃ brahmacāriṃ.Addhā pajānāsi tuvampi tāta,
Yassaṃ disaṃ vasate brahmacārī;
Taṃ maṃ disaṃ pāpaya tāta khippaṃ,
Mā te ahaṃ amarimassamamhi.Vicitraphullaṃ hi vanaṃ sutaṃ mayā,
Dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;
Taṃ maṃ vanaṃ pāpaya tāta khippaṃ,
Purā te pāṇaṃ vijahāmi assame”.“Imasmāhaṃ jotirase vanamhi,
Gandhabbadevaccharasaṅghasevite;
Isīnamāvāse sanantanamhi,
Netādisaṃ aratiṃ pāpuṇetha.Bhavanti mittāni atho na honti,
Ñātīsu mittesu karonti pemaṃ;
Ayañca jammo kissa vā niviṭṭho,
Yo neva jānāti kutomhi āgato.Saṃvāsena hi mittāni,
sandhīyanti punappunaṃ;
Sveva mitto asaṅgantu,
asaṃvāsena jīrati.Sace tuvaṃ dakkhasi brahmacāriṃ,
Sace tuvaṃ sallape brahmacārinā;
Sampannasassaṃva mahodakena,
Tapoguṇaṃ khippamimaṃ pahissasi.Punapi ce dakkhasi brahmacāriṃ,
Punapi ce sallape brahmacārinā;
Sampannasassaṃva mahodakena,
Usmāgataṃ khippamimaṃ pahissasi.Bhūtāni hetāni caranti tāta,
Virūparūpena manussaloke;
Na tāni sevetha naro sapañño,
Āsajja naṃ nassati brahmacārī”ti.