Kathāvatthu
Mahāpaṇṇāsaka
Dvādasamavagga
Kammakathā
☑ Sabbaṃ kammaṃ savipākanti? Āmantā. Sabbā cetanā savipākāti? Na hevaṃ vattabbe … pe … sabbā cetanā savipākāti? Āmantā. Vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe … pe … sabbā cetanā savipākāti? Āmantā. Kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe … pe ….
☑ Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe … pe … sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe … pe ….
☑ Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe … pe … sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe … pe ….
☑ Vipākābyākatā cetanā avipākāti? Āmantā. Hañci vipākābyākatā cetanā avipākā, no ca vata re vattabbe—“sabbā cetanā savipākā”ti.
☑ Kiriyābyākatā cetanā avipākāti? Āmantā. Hañci kiriyābyākatā cetanā avipākā, no ca vata re vattabbe—“sabbā cetanā savipākā”ti.
☑ Kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā avipākāti? Āmantā. Hañci apariyāpannā vipākābyākatā cetanā avipākā, no ca vata re vattabbe—“sabbā cetanā savipākā”ti.
☑ Kāmāvacarā rūpāvacarā arūpāvacarā kiriyābyākatā cetanā avipākāti? Āmantā. Hañci arūpāvacarā kiriyābyākatā cetanā avipākā, no ca vata re vattabbe—“sabbā cetanā savipākā”ti.
☒ Na vattabbaṃ—“sabbaṃ kammaṃ savipākan”ti? Āmantā. Nanu vuttaṃ bhagavatā— “ nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā byantibhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye”ti. Attheva suttantoti? Āmantā. Tena hi sabbaṃ kammaṃ savipākanti.