Kathāvatthu

Mahāpaṇṇāsaka

Ekūna­vīsati­ma­vagga

Indriyakathā

Natthi lokiyaṃ sad­dhindriyanti? Āmantā. Natthi lokiyā saddhāti? Na hevaṃ vattabbe … pe … natthi lokiyaṃ vīriyindriyaṃ … pe … satindriyaṃ … pe … samādhindriyaṃ … pe … paññindriyanti? Āmantā. Natthi lokiyā paññāti? Na hevaṃ vattabbe … pe ….

Atthi lokiyā saddhāti? Āmantā. Atthi lokiyaṃ sad­dhindriyanti? Na hevaṃ vattabbe … pe … atthi lokiyaṃ vīriyaṃ … pe … sati … pe … samādhi … pe … paññāti? Āmantā. Atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe … pe ….

Atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ sad­dhindriyanti? Na hevaṃ vattabbe … pe … atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe … pe ….

Atthi lokiyaṃ somanassaṃ, atthi lokiyaṃ somanas­sindriyaṃ … pe … atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvi­tin­driyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ sad­dhindriyanti? Na hevaṃ vattabbe … pe … atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvi­tin­driyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe … pe ….

Atthi lokiyā saddhā, natthi lokiyaṃ sad­dhindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe … pe … atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe … pe ….

Atthi lokiyā saddhā, natthi lokiyaṃ sad­dhindriyanti? Āmantā. Atthi lokiyaṃ somanassaṃ, natthi lokiyaṃ somanas­sindriyanti … atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvi­tin­driyanti? Na hevaṃ vattabbe … pe … atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti … pe … atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvi­tin­driyanti? Na hevaṃ vattabbe … pe ….

Atthi lokuttarā saddhā, atthi lokuttaraṃ sad­dhindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ sad­dhindriyanti? Na hevaṃ vattabbe … pe … atthi lokuttaraṃ vīriyaṃ … pe … atthi lokuttarā paññā, atthi lokuttaraṃ paññindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe … pe ….

Atthi lokiyā saddhā, natthi lokiyaṃ sad­dhindriyanti? Āmantā. Atthi lokuttarā saddhā, natthi lokuttaraṃ sad­dhindriyanti? Na hevaṃ vattabbe … pe … atthi lokiyaṃ vīriyaṃ … pe … atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokuttarā paññā, natthi lokuttaraṃ paññindriyanti? Na hevaṃ vattabbe … pe ….

Natthi lokiyāni pañ­cindriyā­nīti? Āmantā. Nanu vuttaṃ bhagavatā—“ addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre, suviññāpaye, appekacce para­loka­vajja­bhaya­dassā­vino viharante”ti. Attheva suttantoti? Āmantā. Tena hi atthi lokiyāni pañ­cindriyā­nīti.

Indriyakathā niṭṭhitā.
Ekūnavīsatimo vaggo.

Tassuddānaṃ

Atīte kilese jahati anāgate kilese jahati paccuppanne kilese jahati, suññatā saṅ­khā­rak­khan­dha­pariyā­pannā, sāmaññaphalaṃ asaṅkhataṃ, patti asaṅkhatā, sabbadhammānaṃ tathatā asaṅkhatā, nibbānadhātu kusalā, atthi puthujjanassa accan­ta­niyāmatā, natthi lokiyāni pañ­cindriyā­nīti.