Milindapañha

Meṇḍakapañha

Iddhibalavagga

9. Uttari­karaṇī­ya­pañha

“Bhante nāgasena, tumhe bhaṇatha—‘yaṃ kiñci karaṇīyaṃ tathāgatassa, sabbaṃ taṃ bodhiyāyeva mūle pariniṭṭhitaṃ, natthi tathāgatassa uttariṃ karaṇīyaṃ, katassa vā paticayo’ti, idañca temāsaṃ paṭisallānaṃ dissati. Yadi, bhante nāgasena, yaṃ kiñci karaṇīyaṃ tathāgatassa, sabbaṃ taṃ bodhiyāyeva mūle pariniṭṭhitaṃ, natthi tathāgatassa uttariṃ karaṇīyaṃ, katassa vā paticayo, tena hi ‘temāsaṃ paṭisallīno’ti yaṃ vacanaṃ, taṃ micchā. Yadi temāsaṃ paṭisallīno, tena hi ‘yaṃ kiñci karaṇīyaṃ, tathāgatassa, sabbaṃ taṃ bodhiyāyeva mūle pariniṭṭhitan’ti tampi vacanaṃ micchā. Natthi katakara­ṇīyassa paṭisallānaṃ, ­sakara­ṇīyas­seva paṭisallānaṃ yathā nāma byādhitasseva bhesajjena karaṇīyaṃ hoti, abyādhitassa kiṃ bhesajjena. Chātasseva bhojanena karaṇīyaṃ hoti, achātassa kiṃ bhojanena. Evameva kho, bhante nāgasena, natthi katakara­ṇīyassa paṭisallānaṃ, ­sakara­ṇīyas­seva paṭisallānaṃ. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Yaṃ kiñci, mahārāja, karaṇīyaṃ tathāgatassa, sabbaṃ taṃ bodhiyāyeva mūle pariniṭṭhitaṃ, natthi tathāgatassa uttariṃ karaṇīyaṃ, katassa vā paticayo, bhagavā ca temāsaṃ paṭisallīno, paṭisallānaṃ kho, mahārāja, bahuguṇaṃ, sabbepi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukata­gu­ṇa­manus­sa­rantā paṭisallānaṃ sevanti. Yathā, mahārāja, puriso rañño santikā laddhavaro paṭi­laddha­bhogo taṃ sukata­gu­ṇa­manus­sa­ranto aparāparaṃ rañño upaṭṭhānaṃ eti; evameva kho, mahārāja, sabbepi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukata­gu­ṇa­manus­sa­rantā paṭisallānaṃ sevanti.

Yathā vā pana, mahārāja, puriso āturo dukkhito bāḷhagilāno bhisak­ka­mu­pa­sevitvā sotthi­manup­patto taṃ sukata­gu­ṇa­manus­sa­ranto aparāparaṃ bhisak­ka­mupa­sevati; evameva kho, mahārāja, sabbepi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukata­gu­ṇa­manus­sa­rantā paṭisallānaṃ sevanti.

Aṭṭhavīsati kho panime, mahārāja, paṭi­sallā­na­guṇā, ye guṇe samanussarantā tathāgatā paṭisallānaṃ sevanti. Katame aṭṭhavīsati? Idha, mahārāja, paṭisallānaṃ paṭi­sal­lī­yamā­naṃ attānaṃ rakkhati, āyuṃ vaḍḍheti, balaṃ deti, vajjaṃ pidahati, ayasamapaneti, yasamupaneti, aratiṃ vinodeti, ratimupadahati, bhayamapaneti, vesārajjaṃ karoti, kosaj­ja­mapa­neti, vīriya­ma­bhi­janeti, rāgamapaneti, dosamapaneti, mohamapaneti, mānaṃ nihanti, vitakkaṃ bhañjati, cittaṃ ekaggaṃ karoti, mānasaṃ snehayati, hāsaṃ janeti, garukaṃ karoti, lābha­muppāda­yati, namassiyaṃ karoti, pītiṃ pāpeti, pāmojjaṃ karoti, saṅkhārānaṃ sabhāvaṃ dassayati, bhavap­paṭi­sandhiṃ ugghāṭeti, sabbasāmaññaṃ deti. Ime kho, mahārāja, aṭṭhavīsati paṭi­sallā­na­guṇā, ye guṇe samanussarantā tathāgatā paṭisallānaṃ sevanti.

Api ca kho, mahārāja, tathāgatā santaṃ sukhaṃ samāpattiratiṃ anubhavitukāmā paṭisallānaṃ sevanti pari­yosita­saṅkappā. Catūhi kho, mahārāja, kāraṇehi tathāgatā paṭisallānaṃ sevanti. Katamehi catūhi? Vihāra­phāsu­tāyapi, mahārāja, tathāgatā paṭisallānaṃ sevanti, anavajja­guṇa­bahula­tā­yapi tathāgatā paṭisallānaṃ sevanti, asesa­ariya­vīthi­topi tathāgatā paṭisallānaṃ sevanti, sabbabuddhānaṃ thuta­thomita­vaṇṇi­ta­pasat­tha­topi tathāgatā paṭisallānaṃ sevanti. Imehi kho, mahārāja, catūhi kāraṇehi tathāgatā paṭisallānaṃ sevanti. Iti kho, mahārāja, tathāgatā paṭisallānaṃ sevanti na sakaraṇīyatāya, na katassa vā paticayāya, atha kho guṇa­vise­sadas­sā­vitāya tathāgatā paṭisallānaṃ sevantī”ti. “Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī”ti.

Uttari­karaṇī­ya­pañho navamo.