Majjhima Nikāya 104

Sāmagāmasutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāme. Tena kho pana samayena nigaṇṭho nāṭaputto pāvāyaṃ adhunā­kālaṅ­kato hoti. Tassa kālaṃkiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi. Micchā­paṭi­panno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Purevacanīyaṃ pacchā avaca, pac­chāvaca­nīyaṃ pure avaca. Adhiciṇṇaṃ te viparāvattaṃ. Āropito te vādo. Niggahitosi, cara vādap­pamok­khāya; nibbeṭhehi vā sace pahosī”ti. Vadhoyeva kho maññe nigaṇṭhesu nāṭaputtiyesu vattati. Yepi nigaṇṭhassa nāṭaputtassa sāvakā gihī odātavasanā tepi nigaṇṭhesu nāṭaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anu­pasa­ma­saṃ­vatta­nike asammā­sambud­dhap­pa­vedite bhinnathūpe appaṭisaraṇe.

Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃvuṭṭho yena sāmagāmo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca: “nigaṇṭho, bhante, nāṭaputto pāvāyaṃ adhunā­kālaṅ­kato. Tassa kālaṃkiriyāya bhinnā nigaṇṭhā dvedhikajātā … pe … bhinnathūpe appaṭisaraṇe”ti. Evaṃ vutte, āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca: “atthi kho idaṃ, āvuso cunda, kathāpābhataṃ bhagavantaṃ dassanāya. Āyāma, āvuso cunda, yena bhagavā tenu­pasaṅka­mis­sāma; upasaṅkamitvā etamatthaṃ bhagavato ārocessāmā”ti. “Evaṃ, bhante”ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.

Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: “ayaṃ, bhante, cundo samaṇuddeso evamāha: ‘nigaṇṭho, bhante, nāṭaputto pāvāyaṃ adhunā­kālaṅ­kato. Tassa kālaṃkiriyāya bhinnā nigaṇṭhā dvedhikajātā … pe … bhinnathūpe appaṭisaraṇe’ti. Tassa mayhaṃ, bhante, evaṃ hoti: ‘mā heva bhagavato accayena saṃghe vivādo uppajji; svāssa vivādo bahujanāhitāya bahu­janā­su­khāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan’”ti.

“Taṃ kiṃ maññasi, ānanda, ye vo mayā dhammā abhiññā desitā, seyyathidaṃ— cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, passasi no tvaṃ, ānanda, imesu dhammesu dvepi bhikkhū nānāvāde”ti? “Ye me, bhante, dhammā bhagavatā abhiññā desitā, seyyathidaṃ—cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, nāhaṃ passāmi imesu dhammesu dvepi bhikkhū nānāvāde. Ye ca kho, bhante, puggalā bhagavantaṃ patis­sayamā­na­rūpā viharanti tepi bhagavato accayena saṃghe vivādaṃ janeyyuṃ ajjhājīve vā adhipātimokkhe vā. Svāssa vivādo bahujanāhitāya bahu­janā­su­khāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan”ti.

“Appamattako so, ānanda, vivādo yadidaṃ—ajjhājīve vā adhipātimokkhe vā. Magge vā hi, ānanda, paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya; svāssa vivādo bahujanāhitāya bahu­janā­su­khāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.

Chayimāni, ānanda, vivādamūlāni. Katamāni cha? Idhānanda, bhikkhu kodhano hoti upanāhī. Yo so, ānanda, bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṃghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, ānanda, bhikkhu satthari agāravo viharati appatisso, dhamme … saṃghe agāravo viharati appatisso, sikkhāya na paripūrakārī hoti, so saṃghe vivādaṃ janeti; yo hoti vivādo bahujanāhitāya bahu­janā­su­khāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe, ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupas­seyyā­tha, tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe, ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupas­seyyā­tha. Tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭi­paj­jeyyā­tha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

Puna caparaṃ, ānanda, bhikkhu makkhī hoti paḷāsī … pe … issukī hoti maccharī … pe … saṭho hoti māyāvī … pe … pāpiccho hoti micchādiṭṭhi … pe … sandiṭ­ṭhi­parāmāsī hoti ādhānaggāhī ­duppaṭi­nissaggī. Yo so, ānanda, bhikkhu sandiṭ­ṭhi­parāmāsī hoti ādhānaggāhī ­duppaṭi­nissaggī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṃghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, ānanda, bhikkhu satthari agāravo viharati appatisso, dhamme … saṃghe … sikkhāya na paripūrakārī hoti so saṃghe vivādaṃ janeti; yo hoti vivādo bahujanāhitāya bahu­janā­su­khāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe, ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupas­seyyā­tha. Tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe, ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupas­seyyā­tha, tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭi­paj­jeyyā­tha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni kho, ānanda, cha vivādamūlāni.

Cattārimāni, ānanda, adhikaraṇāni. Katamāni cattāri? Vivā­dādhika­ra­ṇaṃ, anuvā­dādhika­ra­ṇaṃ, āpat­tādhika­ra­ṇaṃ, kic­cādhika­ra­ṇaṃ—imāni kho, ānanda, cattāri adhikaraṇāni. Satta kho panime, ānanda, adhika­ra­ṇa­sama­thā—uppan­nup­pan­nā­naṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassa­pāpiya­sikā, tiṇavatthārako.

Kathañcānanda, sammukhāvinayo hoti? Idhānanda, bhikkhū vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā. Tehānanda, bhikkhūhi sabbeheva samaggehi sanni­pati­tab­baṃ. Sannipatitvā dhammanetti samanu­majji­tabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Evaṃ kho, ānanda, sammukhāvinayo hoti; evañca pani­dhe­kaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ—sam­mukhā­vina­yena. (1)

Kathañcānanda, yebhuyyasikā hoti? Te ce, ānanda, bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ. Tehānanda, bhikkhūhi yasmiṃ āvāse bahutarā bhikkhū so āvāso gantabbo. Tattha sabbeheva samaggehi sanni­pati­tab­baṃ. Sannipatitvā dhammanetti samanu­majji­tabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Evaṃ kho, ānanda, yebhuyyasikā hoti, evañca pani­dhe­kaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ— yebhuyyasikāya. (2)

Kathañcānanda, sativinayo hoti? Idhānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārāji­ka­sāman­tena vā: ‘saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti? So evamāha: ‘na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti. Tassa kho, ānanda, bhikkhuno sativinayo dātabbo. Evaṃ kho, ānanda, sativinayo hoti, evañca pani­dhe­kaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ—sativinayena. (3)

Kathañcānanda, amūḷhavinayo hoti? Idhānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārāji­ka­sāman­tena vā: ‘saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti? So evamāha: ‘na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti. Tamenaṃ so nibbeṭhentaṃ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti. So evamāha: ‘ahaṃ kho, āvuso, ummādaṃ pāpuṇiṃ cetaso vipariyāsaṃ. Tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsi­ta­parik­kantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katan’ti. Tassa kho, ānanda, bhikkhuno amūḷhavinayo dātabbo. Evaṃ kho, ānanda, amūḷhavinayo hoti, evañca pani­dhe­kaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ—amūḷhavinayena. (4)

Kathañcānanda, paṭiñ­ñā­ta­karaṇaṃ hoti? Idhānanda, bhikkhu codito vā acodito vā āpattiṃ sarati, vivarati uttānīkaroti. Tena, ānanda, bhikkhunā vuḍḍhataraṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī’ti. So evamāha: ‘passasī’ti? ‘Āma passāmī’ti. ‘Āyatiṃsaṃvareyyāsī’ti. ‘Saṃvarissāmī’ti. Evaṃ kho, ānanda, paṭiñ­ñā­ta­karaṇaṃ hoti, evañca pani­dhe­kaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ—paṭiñ­ñā­ta­kara­ṇena. (5)

Kathañcānanda, tassa­pāpiya­sikā hoti? Idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārāji­ka­sāman­tena vā: ‘saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti? So evamāha: ‘na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti. Tamenaṃ so nibbeṭhentaṃ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti. So evamāha: ‘na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā; sarāmi ca kho ahaṃ, āvuso, evarūpiṃ appamattikaṃ āpattiṃ āpajjitā’ti. Tamenaṃ so nibbeṭhentaṃ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti? So evamāha: ‘imañhi nāmāhaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi. Kiṃ panāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārāji­ka­sāman­taṃ vā puṭṭho na paṭijānissāmī’ti? So evamāha: ‘imañhi nāma tvaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi, kiṃ pana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārāji­ka­sāman­taṃ vā puṭṭho paṭijānissasi? Iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti. So evamāha: ‘sarāmi kho ahaṃ, āvuso, evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā. Davā me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ—nāhaṃ taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārāji­ka­sāman­taṃ vā’ti. Evaṃ kho, ānanda, tassa­pāpiya­sikā hoti, evañca pani­dhe­kaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ— tassa­pāpiya­sikāya. (6)

Kathañcānanda, tiṇavatthārako hoti? Idhānanda, bhikkhūnaṃ bhaṇḍa­na­jātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsi­ta­parik­kantaṃ. Tehānanda, bhikkhūhi sabbeheva samaggehi sanni­pati­tab­baṃ. Sannipatitvā ekato­pak­khi­kā­naṃ bhikkhūnaṃ byattena bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā saṃgho ñāpetabbo—

Suṇātu me, bhante, saṅgho. Idaṃ amhākaṃ bhaṇḍa­na­jātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsi­ta­parik­kantaṃ. Yadi saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya attano ca atthāya, saṅghamajjhe tiṇa­vatthā­ra­kena deseyyaṃ, ṭhapetvā thullavajjaṃ ṭhapetvā gihi­paṭi­saṃ­yuttan’ti.

Athāparesaṃ ekato­pak­khi­kā­naṃ bhikkhūnaṃ byattena bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā saṅgho ñāpetabbo: 

‘Suṇātu me, bhante, saṅgho. Idaṃ amhākaṃ bhaṇḍa­na­jātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsi­ta­parik­kantaṃ. Yadi saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya attano ca atthāya, saṅghamajjhe tiṇa­vatthā­ra­kena deseyyaṃ, ṭhapetvā thullavajjaṃ ṭhapetvā gihi­paṭi­saṃ­yuttan’ti.

Evaṃ kho, ānanda, tiṇavatthārako hoti, evañca pani­dhe­kaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ—tiṇa­vatthā­ra­kena. (7)

Chayime, ānanda, dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame cha? Idhānanda, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. (1)

Puna caparaṃ, ānanda, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. (2)

Puna caparaṃ, ānanda, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. (3)

Puna caparaṃ, ānanda, bhikkhu—ye te lābhā dhammikā dhammaladdhā antamaso patta­pariyā­panna­mattampi tathārūpehi lābhehi—apaṭi­vibhat­ta­bhogī hoti, sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. (4)

Puna caparaṃ, ānanda, bhikkhu—yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññup­pasat­thāni aparāmaṭṭhāni samā­dhi­saṃ­vatta­ni­kāni tathārūpesu sīlesu—sīla­sāmañ­ña­gato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. (5)

Puna caparaṃ, ānanda, bhikkhu—yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya tathārūpāya diṭṭhiyā—diṭṭhi­sāmañ­ña­gato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. (6)

Ime kho, ānanda, cha sāraṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti.

Ime ce tumhe, ānanda, cha sāraṇīye dhamme samādāya vatteyyātha, passatha no tumhe, ānanda, taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe ­nādhi­vā­seyyā­thā”ti? “No hetaṃ, bhante”. “Tasmātihānanda, ime cha sāraṇīye dhamme samādāya vattatha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā”ti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Sāmagāmasuttaṃ niṭṭhitaṃ catutthaṃ.