Majjhima Nikāya 105

Sunak­khat­ta­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭā­gāra­sālāyaṃ. Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti: “‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmā”ti. Assosi kho sunakkhatto licchaviputto: “sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā hoti: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā’”ti.

Atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sunakkhatto licchaviputto bhagavantaṃ etadavoca: “sutaṃ metaṃ, bhante: ‘sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā—khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā’ti. Ye te, bhante, bhikkhū bhagavato santike aññaṃ byākaṃsu: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā’ti, kacci te, bhante, bhikkhū sammadeva aññaṃ byākaṃsu udāhu santetthekacce bhikkhū adhimānena aññaṃ byākaṃsū”ti?

“Ye te, sunakkhatta, bhikkhū mama santike aññaṃ byākaṃsu: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā’ti. Santetthekacce bhikkhū sammadeva aññaṃ byākaṃsu, santi panidhekacce bhikkhū adhimānenapi aññaṃ byākaṃsu. Tatra, sunakkhatta, ye te bhikkhū sammadeva aññaṃ byākaṃsu tesaṃ taṃ tatheva hoti; ye pana te bhikkhū adhimānena aññaṃ byākaṃsu tatra, sunakkhatta, tathāgatassa evaṃ hoti: ‘dhammaṃ nesaṃ desessan’ti. Evañcettha, sunakkhatta, tathāgatassa hoti: ‘dhammaṃ nesaṃ desessan’ti. Atha ca panidhekacce moghapurisā pañhaṃ abhi­saṅ­kha­ritvā abhi­saṅ­kha­ritvā tathāgataṃ upasaṅkamitvā pucchanti. Tatra, sunakkhatta, yampi tathāgatassa evaṃ hoti: ‘dhammaṃ nesaṃ desessan’ti tassapi hoti aññathattan”ti. “Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā dhammaṃ deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, sunakkhatta, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho sunakkhatto licchaviputto bhagavato paccassosi. Bhagavā etadavoca—

Pañca kho ime, sunakkhatta, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā … pe … ghānaviññeyyā gandhā … jivhāviññeyyā rasā … kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā—ime kho, sunakkhatta, pañca kāmaguṇā.

Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekacco purisapuggalo lokāmisā­dhi­mutto assa. Lokā­mi­sādhi­muttassa kho, sunakkhatta, purisa­pugga­lassa tappatirūpī ceva kathā saṇṭhāti, tadanu­dhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati; āneñja­paṭi­saṃ­yuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhāpeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. Seyyathāpi, sunakkhatta, puriso sakamhā gāmā vā nigamā vā cira­vippa­vuttho assa. So aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā vā acirapakkantaṃ. So taṃ purisaṃ tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca puccheyya; tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca saṃseyya. Taṃ kiṃ maññasi, sunakkhatta, api nu so puriso tassa purisassa sussūseyya, sotaṃ odaheyya, aññā cittaṃ upaṭṭhāpeyya, tañca purisaṃ bhajeyya, tena ca vittiṃ āpajjeyyā”ti? “Evaṃ, bhante”. “Evameva kho, sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekacco purisapuggalo lokāmisā­dhi­mutto assa. Lokā­mi­sādhi­muttassa kho, sunakkhatta, purisa­pugga­lassa tappatirūpī ceva kathā saṇṭhāti, tadanu­dhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati; āneñja­paṭi­saṃ­yuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhāpeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. So evamassa veditabbo: ‘āneñja­saṃ­yoja­nena hi kho visaṃyutto lokāmisā­dhi­mutto purisapuggalo’ti.

Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekacco purisapuggalo āneñjādhimutto assa. Āneñ­jādhi­muttassa kho, sunakkhatta, purisa­pugga­lassa tappatirūpī ceva kathā saṇṭhāti, tadanu­dhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati; lokā­misa­paṭi­saṃ­yuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhāpeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. Seyyathāpi, sunakkhatta, paṇḍupalāso bandhanā pavutto abhabbo haritattāya; evameva kho, sunakkhatta, āneñ­jādhi­muttassa purisa­pugga­lassa ye lokāmisa­saṃ­yojane se pavutte. So evamassa veditabbo: ‘lokāmisa­saṃ­yoja­nena hi kho visaṃyutto āneñjādhimutto purisapuggalo’ti.

Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekacco purisapuggalo ākiñ­cañ­ñā­yatanā­dhi­mutto assa. Ākiñ­cañ­ñā­yata­nādhi­muttassa kho, sunakkhatta, purisa­pugga­lassa tappatirūpī ceva kathā saṇṭhāti, tadanu­dhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati; āneñja­paṭi­saṃ­yuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhāpeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. Seyyathāpi, sunakkhatta, puthusilā dvedhābhinnā appaṭisandhikā hoti; evameva kho, sunakkhatta, ākiñ­cañ­ñā­yata­nādhi­muttassa purisa­pugga­lassa ye āneñja­saṃ­yojane se bhinne. So evamassa veditabbo: ‘āneñja­saṃ­yoja­nena hi kho visaṃyutto ākiñ­cañ­ñā­yatanā­dhi­mutto purisapuggalo’ti.

Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekacco purisapuggalo neva­saññā­nā­sañ­ñāyata­nā­dhi­mutto assa. Neva­saññā­nā­saññāya­ta­nādhi­muttassa kho, sunakkhatta, purisa­pugga­lassa tappatirūpī ceva kathā saṇṭhāti, tadanu­dhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati; ākiñ­cañ­ñā­yatana­paṭi­saṃ­yuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhāpeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. Seyyathāpi, sunakkhatta, puriso ­manuñ­ña­bhoja­naṃ bhuttāvī chaḍḍeyya. Taṃ kiṃ maññasi, sunakkhatta, api nu tassa purisassa tasmiṃ bhatte puna bhottukamyatā assā”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Aduñhi, bhante, bhattaṃ paṭi­kūla­samma­tan”ti. “Evameva kho, sunakkhatta, neva­saññā­nā­saññāya­ta­nādhi­muttassa purisa­pugga­lassa ye ākiñ­cañ­ñā­yatana­saṃ­yojane se vante. So evamassa veditabbo: ‘ākiñ­cañ­ñā­yatana­saṃ­yoja­nena hi kho visaṃyutto neva­saññā­nā­sañ­ñāyata­nā­dhi­mutto purisapuggalo’ti.

Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekacco purisapuggalo sammā nib­bānā­dhi­mutto assa. Sammā nibbā­nādhi­muttassa kho, sunakkhatta, purisa­pugga­lassa tappatirūpī ceva kathā saṇṭhāti, tadanu­dhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati; neva­saññā­nā­saññāya­tana­paṭi­saṃ­yuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhāpeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. Seyyathāpi, sunakkhatta, tālo mattha­kac­chinno abhabbo puna viruḷhiyā; evameva kho, sunakkhatta, sammā nibbā­nādhi­muttassa purisa­pugga­lassa ye neva­saññā­nā­sañ­ñāyata­na­saṃ­yojane se ucchinnamūle tālāvatthukate anabhāvaṃkate āyatiṃ anuppādadhamme. So evamassa veditabbo: ‘neva­saññā­nā­sañ­ñāyata­na­saṃ­yoja­nena hi kho visaṃyutto sammā nib­bānā­dhi­mutto purisapuggalo’ti.

Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekaccassa bhikkhuno evamassa: ‘taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso, ­chanda­rāgab­yāpā­dena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammā nib­bānā­dhi­mutto­hamasmī’ti. Evaṃmāni assa atathaṃ samānaṃ. So yāni sammā nibbā­nādhi­muttassa asappāyāni tāni anuyuñjeyya; asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya. So rāgā­nuddhaṃ­sitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.

Seyyathāpi, sunakkhatta, puriso sallena viddho assa savisena gāḷ­hū­pa­lepa­nena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya. Satthena vaṇamukhaṃ parikantitvā esaniyā sallaṃ eseyya. Esaniyā sallaṃ esitvā sallaṃ abbuheyya, apaneyya visadosaṃ saupādisesaṃ. Saupādisesoti jānamāno so evaṃ vadeyya: ‘ambho purisa, ubbhataṃ kho te sallaṃ, apanīto visadoso saupādiseso. Analañca te antarāyāya. Sappāyāni ceva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa. Kālena kālañca vaṇaṃ dhoveyyāsi, kālena kālaṃ vaṇamukhaṃ ālimpeyyāsi, mā te na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi. Mā ca vātātape cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa rajosūkaṃ vaṇamukhaṃ anuddhaṃsesi. Vaṇānurakkhī ca, ambho purisa, vihareyyāsi vaṇasāropī’ti. Tassa evamassa: ‘ubbhataṃ kho me sallaṃ, apanīto visadoso anupādiseso. Analañca me antarāyāyā’ti. So asappāyāni ceva bhojanāni bhuñjeyya. Tassa asappāyāni bhojanāni bhuñjato vaṇo assāvī assa. Na ca kālena kālaṃ vaṇaṃ dhoveyya, na ca kālena kālaṃ vaṇamukhaṃ ālimpeyya. Tassa na kālena kālaṃ vaṇaṃ dhovato, na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pari­yonan­dheyya. Vātātape ca cārittaṃ anuyuñjeyya. Tassa vātātape cārittaṃ anuyuttassa rajosūkaṃ vaṇamukhaṃ anuddhaṃseyya. Na ca vaṇānurakkhī vihareyya na vaṇasāropī. Tassa imissā ca asappā­ya­kiriyāya, asuci visadoso apanīto saupādiseso tadubhayena vaṇo puthuttaṃ gaccheyya. So puthuttaṃ gatena vaṇena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.

Evameva kho, sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa: ‘taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso ­chanda­rāgab­yāpā­dena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammā nib­bānā­dhi­mutto­hamasmī’ti. Evaṃmāni assa atathaṃ samānaṃ. So yāni sammā nibbā­nādhi­muttassa asappāyāni tāni anuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya. So rāgā­nuddhaṃ­sitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Maraṇañhetaṃ, sunakkhatta, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati; maraṇa­mattañ­hetaṃ, sunakkhatta, dukkhaṃ yaṃ aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati.

Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekaccassa bhikkhuno evamassa: ‘taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso ­chanda­rāgab­yāpā­dena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammā nib­bānā­dhi­mutto­hamasmī’ti. Sammā nibbā­nādhi­muttas­seva sato so yāni sammā nibbā­nādhi­muttassa asappāyāni tāni nānuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddaṃ nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ nānuyuttassa, asappāyaṃ sotena saddaṃ nānuyuttassa, asappāyaṃ ghānena gandhaṃ nānuyuttassa, asappāyaṃ jivhāya rasaṃ nānuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa, asappāyaṃ manasā dhammaṃ nānuyuttassa rāgo cittaṃ nānuddhaṃseyya. So na rāgā­nuddhaṃ­sitena cittena neva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ.

Seyyathāpi, sunakkhatta, puriso sallena viddho assa savisena gāḷ­hū­pa­lepa­nena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya. Satthena vaṇamukhaṃ parikantitvā esaniyā sallaṃ eseyya. Esaniyā sallaṃ esitvā sallaṃ abbuheyya, apaneyya visadosaṃ anupādisesaṃ. Anupādisesoti jānamāno so evaṃ vadeyya: ‘ambho purisa, ubbhataṃ kho te sallaṃ, apanīto visadoso anupādiseso. Analañca te antarāyāya. Sappāyāni ceva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa. Kālena kālañca vaṇaṃ dhoveyyāsi, kālena kālaṃ vaṇamukhaṃ ālimpeyyāsi. Mā te na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi. Mā ca vātātape cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa rajosūkaṃ vaṇamukhaṃ anuddhaṃsesi. Vaṇānurakkhī ca, ambho purisa, vihareyyāsi vaṇasāropī’ti. Tassa evamassa: ‘ubbhataṃ kho me sallaṃ, apanīto visadoso anupādiseso. Analañca me antarāyāyā’ti. So sappāyāni ceva bhojanāni bhuñjeyya. Tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa. Kālena kālañca vaṇaṃ dhoveyya, kālena kālaṃ vaṇamukhaṃ ālimpeyya. Tassa kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato na pubbalohitaṃ vaṇamukhaṃ pari­yonan­dheyya. Na ca vātātape cārittaṃ anuyuñjeyya. Tassa vātātape cārittaṃ ananuyuttassa rajosūkaṃ vaṇamukhaṃ nānuddhaṃseyya. Vaṇānurakkhī ca vihareyya vaṇasāropī. Tassa imissā ca sappā­yakiri­yāya asu ca visadoso apanīto anupādiseso tadubhayena vaṇo viruheyya. So ruḷhena vaṇena sañchavinā neva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ.

Evameva kho, sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa: ‘taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso ­chanda­rāgab­yāpā­dena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammā nib­bānā­dhi­mutto­hamasmī’ti. Sammā nibbā­nādhi­muttas­seva sato so yāni sammā nibbā­nādhi­muttassa asappāyāni tāni nānuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddaṃ nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ nānuyuttassa, asappāyaṃ sotena saddaṃ nānuyuttassa, asappāyaṃ ghānena gandhaṃ nānuyuttassa, asappāyaṃ jivhāya rasaṃ nānuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa, asappāyaṃ manasā dhammaṃ nānuyuttassa, rāgo cittaṃ nānuddhaṃseyya. So na rāgā­nuddhaṃ­sitena cittena neva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ.

Upamā kho me ayaṃ, sunakkhatta, katā atthassa viññāpanāya. Ayaṃyevettha attho—vaṇoti kho, sunakkhatta, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ; visadosoti kho, sunakkhatta, avijjāyetaṃ adhivacanaṃ; sallanti kho, sunakkhatta, taṇhāyetaṃ adhivacanaṃ; esanīti kho, sunakkhatta, satiyāyetaṃ adhivacanaṃ; satthanti kho, sunakkhatta, ariyāyetaṃ paññāya adhivacanaṃ; bhisakko sallakattoti kho, sunakkhatta, tathā­gatas­setaṃ adhivacanaṃ arahato sammā­sambud­dhassa.

So vata, sunakkhatta, bhikkhu chasu phassāyatanesu saṃvutakārī ‘upadhi dukkhassa mūlan’ti—iti viditvā nirupadhi upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃ­haris­sati cittaṃ vā uppādessatīti—netaṃ ṭhānaṃ vijjati. Seyyathāpi, sunakkhatta, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno; so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo. Taṃ kiṃ maññasi, sunakkhatta, api nu so puriso amuṃ āpānīyakaṃsaṃ piveyya yaṃ jaññā: ‘imāhaṃ pivitvā maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan’”ti? “No hetaṃ, bhante”. “Evameva kho, sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī ‘upadhi dukkhassa mūlan’ti—iti viditvā nirupadhi upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃ­haris­sati cittaṃ vā uppādessatīti—netaṃ ṭhānaṃ vijjati.

Seyyathāpi, sunakkhatta, āsīviso ghoraviso. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo. Taṃ kiṃ maññasi, sunakkhatta, api nu so puriso amussa āsīvisassa ghoravisassa hatthaṃ vā aṅguṭṭhaṃ vā dajjā yaṃ jaññā: ‘imināhaṃ daṭṭho maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan’”ti? “No hetaṃ, bhante”. “Evameva kho, sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī ‘upadhi dukkhassa mūlan’ti—iti viditvā nirupadhi upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃ­haris­sati cittaṃ vā uppādessatīti—netaṃ ṭhānaṃ vijjatī”ti.

Idamavoca bhagavā. Attamano sunakkhatto licchaviputto bhagavato bhāsitaṃ abhinandīti.

Sunak­khat­ta­suttaṃ niṭṭhitaṃ pañcamaṃ.