Majjhima Nikāya 109

Mahā­puṇṇama­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramā­tu­pāsāde. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā ­bhik­khu­saṅgha­pari­vuto abbhokāse nisinno hoti. Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: 

“Puccheyyāhaṃ, bhante, bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā”ti. “Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī”ti.

Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṃ etadavoca: “ime nu kho, bhante, pañcu­pādā­nak­khan­dhā, seyyathidaṃ—rūpupā­dā­nak­khan­dho, vedanupā­dā­nak­khan­dho, saññu­pādā­nak­khan­dho, saṅ­khā­ru­pādā­nak­khan­dho, viñ­ñāṇupā­dā­nak­khan­dho”ti? “Ime kho, bhikkhu, pañcu­pādā­nak­khan­dhā, seyyathidaṃ— rūpupā­dā­nak­khan­dho, vedanupā­dā­nak­khan­dho, saññu­pādā­nak­khan­dho, saṅ­khā­ru­pādā­nak­khan­dho, viñ­ñāṇupā­dā­nak­khan­dho”ti.

“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ pucchi: “ime pana, bhante, pañcu­pādā­nak­khan­dhā kiṃmūlakā”ti? “Ime kho, bhikkhu, pañcu­pādā­nak­khan­dhā chandamūlakā”ti. “Taṃyeva nu kho, bhante, upādānaṃ te pañcu­pādā­nak­khan­dhā, udāhu aññatra pañca­hu­pādā­nak­khan­dhehi upādānan”ti? “Na kho, bhikkhu, taṃyeva upādānaṃ te pañcu­pādā­nak­khan­dhā, nāpi aññatra pañca­hu­pādā­nak­khan­dhehi upādānaṃ. Yo kho, bhikkhu, pañcasu upādā­nak­khan­dhesu chandarāgo taṃ tattha upādānan”ti.

“Siyā pana, bhante, pañcasu upādā­nak­khan­dhesu ­chanda­rāga­vemat­tatā”ti? “Siyā, bhikkhū”ti bhagavā avoca “idha, bhikkhu, ekaccassa evaṃ hoti: ‘evaṃrūpo siyaṃ anāga­ta­maddhā­naṃ, evaṃvedano siyaṃ anāga­ta­maddhā­naṃ, evaṃsañño siyaṃ anāga­ta­maddhā­naṃ, evaṃsaṅkhāro siyaṃ anāga­ta­maddhā­naṃ, evaṃviññāṇo siyaṃ anāga­ta­maddhā­nan’ti. Evaṃ kho, bhikkhu, siyā pañcasu upādā­nak­khan­dhesu ­chanda­rāga­vemat­tatā”ti.

“Kittāvatā pana, bhante, khandhānaṃ khan­dhā­dhi­vacanaṃ hotī”ti? “Yaṃ kiñci, bhikkhu, rūpaṃ—atītā­nāgata­pac­cup­pan­naṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā—ayaṃ rūpakkhandho. Yā kāci vedanā—atī­tā­nāga­ta­pac­cup­pannā ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā—ayaṃ vedanākkhandho. Yā kāci saññā—atī­tā­nāga­ta­pac­cup­pannā … pe … yā dūre santike vā—ayaṃ saññākkhandho. Ye keci saṅkhārā—atī­tā­nāga­ta­pac­cup­pannā ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, ye dūre santike vā—ayaṃ saṅ­khā­rak­khan­dho. Yaṃ kiñci viññāṇaṃ—atītā­nāgata­pac­cup­pan­naṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā—ayaṃ viññā­ṇak­khan­dho. Ettāvatā kho, bhikkhu, khandhānaṃ khan­dhā­dhi­vacanaṃ hotī”ti.

“Ko nu kho, bhante, hetu ko paccayo rūpak­khan­dhassa paññāpanāya? Ko hetu ko paccayo veda­nāk­khan­dhassa paññāpanāya? Ko hetu ko paccayo sañ­ñāk­khan­dhassa paññāpanāya? Ko hetu ko paccayo saṅ­khā­rak­khan­dhassa paññāpanāya? Ko hetu ko paccayo viññā­ṇak­khan­dhassa paññāpanāyā”ti?

“Cattāro kho, bhikkhu, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpak­khan­dhassa paññāpanāya. Phasso hetu, phasso paccayo veda­nāk­khan­dhassa paññāpanāya. Phasso hetu, phasso paccayo sañ­ñāk­khan­dhassa paññāpanāya. Phasso hetu, phasso paccayo saṅ­khā­rak­khan­dhassa paññāpanāya. Nāmarūpaṃ kho, bhikkhu, hetu, nāmarūpaṃ paccayo viññā­ṇak­khan­dhassa paññāpanāyā”ti.

“Kathaṃ pana, bhante, sakkāyadiṭṭhi hotī”ti? “Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sap­purisa­dhammassa akovido sap­purisa­dhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ; saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ; saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhu, sakkāyadiṭṭhi hotī”ti.

“Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotī”ti? “Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sap­purisa­dhammassa kovido sap­purisa­dhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ; na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā attānaṃ; na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ; na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ; na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotī”ti.

“Ko nu kho, bhante, rūpe assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saṅkhāresu assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko viññāṇe assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Yaṃ kho, bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpe assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipari­ṇāma­dhammaṃ, ayaṃ rūpe ādīnavo. Yo rūpe ­chanda­rāga­vinayo ­chanda­rāgap­pahānaṃ, idaṃ rūpe nissaraṇaṃ. Yaṃ kho, bhikkhu, vedanaṃ paṭicca … saññaṃ paṭicca … saṅkhāre paṭicca … viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇe assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipari­ṇāma­dhammaṃ, ayaṃ viññāṇe ādīnavo. Yo viññāṇe ­chanda­rāga­vinayo ­chanda­rāgap­pahānaṃ, idaṃ viññāṇe nissaraṇan”ti.

“Kathaṃ pana, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkā­ra­ma­maṅkā­ra­mā­nānu­sayā na hontī”ti? “Yaṃ kiñci, bhikkhu, rūpaṃ—atītā­nāgata­pac­cup­pan­naṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā—sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti—evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā … yā kāci saññā … ye keci saṅkhārā … yaṃ kiñci viññāṇaṃ— atītā­nāgata­pac­cup­pan­naṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā—sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti—evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhu, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkā­ra­ma­maṅkā­ra­mā­nānu­sayā na hontī”ti.

Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: “iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; anattakatāni kammāni kamattānaṃ phusissantī”ti? Atha kho bhagavā tassa bhikkhuno cetasā ceto­pari­vitak­ka­maññāya bhikkhū āmantesi: “ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ idhekacco moghapuriso avidvā avijjāgato taṇ­hādhipa­teyyena cetasā satthu sāsanaṃ atidhāvitabbaṃ maññeyya: ‘iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; anattakatāni kammāni kamattānaṃ phusissantī’ti. Paṭivinītā kho me tumhe, bhikkhave, tatra tatra dhammesu.

Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipari­ṇāma­dhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Taṃ kiṃ maññatha, bhikkhave, vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipari­ṇāma­dhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītā­nāgata­pac­cup­pan­naṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ: ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā … yā kāci saññā … ye keci saṅkhārā … yaṃ kiñci viññāṇaṃ atītā­nāgata­pac­cup­pan­naṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati; nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana vey­yāka­ra­ṇas­miṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.

Mahā­puṇṇama­suttaṃ niṭṭhitaṃ navamaṃ.