Majjhima Nikāya 125

Danta­bhūmi­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalanda­ka­nivāpe. Tena kho pana samayena aciravato samaṇuddeso arañña­kuṭikā­yaṃ viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso tenupasaṅkami; upasaṅkamitvā aciravatena samaṇuddesena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca: 

“Sutaṃ metaṃ, bho aggivessana: ‘idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan’”ti. “Evametaṃ, rājakumāra, evametaṃ, rājakumāra. Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan”ti. “Sādhu me bhavaṃ aggivessano yathāsutaṃ yathā­pariyat­taṃ dhammaṃ desetū”ti. “Na kho te ahaṃ, rājakumāra, sakkomi yathāsutaṃ yathā­pariyat­taṃ dhammaṃ desetuṃ. Ahañca hi te, rājakumāra, yathāsutaṃ yathā­pariyat­taṃ dhammaṃ deseyyaṃ, tvañca me bhāsitassa atthaṃ na ājāneyyāsi; so mamassa kilamatho, sā mamassa vihesā”ti. “Desetu me bhavaṃ aggivessano yathāsutaṃ yathā­pariyat­taṃ dhammaṃ. Appevanāmāhaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājāneyyan”ti. “Deseyyaṃ kho te ahaṃ, rājakumāra, yathāsutaṃ yathā­pariyat­taṃ dhammaṃ. Sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, iccetaṃ kusalaṃ; no ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, yathāsake tiṭṭheyyāsi, na maṃ tattha uttariṃ paṭipuc­chey­yāsī”ti. “Desetu me bhavaṃ aggivessano yathāsutaṃ yathā­pariyat­taṃ dhammaṃ. Sace ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi, iccetaṃ kusalaṃ; no ce ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi, yathāsake tiṭṭhissāmi, nāhaṃ tattha bhavantaṃ aggivessanaṃ uttariṃ paṭi­pucchis­sāmī”ti.

Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaṃ yathā­pariyat­taṃ dhammaṃ desesi. Evaṃ vutte, jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca: “aṭṭhānametaṃ, bho aggivessana, anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan”ti. Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

Evaṃ vutte, bhagavā aciravataṃ samaṇuddesaṃ etadavoca: “‘taṃ kutettha, aggivessana, labbhā. Yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāma­pari­yesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ti—netaṃ ṭhānaṃ vijjati.

Seyyathāpissu, aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi, aggivessana, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ, dantāva dantabhūmiṃ sampāpuṇeyyun”ti? “Evaṃ, bhante”. “Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ, adantāva dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā”ti? “No hetaṃ, bhante”. “Evameva kho, aggivessana, ‘yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāma­pari­yesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ti—netaṃ ṭhānaṃ vijjati.

Seyyathāpi, aggivessana, gāmassa vā nigamassa vā avidūre mahāpabbato. Tamenaṃ dve sahāyakā tamhā gāmā vā nigamā vā nikkhamitvā hattha­vilaṅ­gha­kena yena so pabbato tenu­pasaṅka­meyyuṃ; upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya, eko sahāyako uparipabbataṃ āroheyya. Tamenaṃ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: ‘yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito’ti? So evaṃ vadeyya: ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāma­rāma­ṇeyya­kaṃ vana­rāma­ṇeyya­kaṃ bhūmi­rāma­ṇeyya­kaṃ pok­kha­ra­ṇī­rāma­ṇeyya­kan’ti.

So evaṃ vadeyya: ‘aṭṭhānaṃ kho etaṃ, samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāma­rāma­ṇeyya­kaṃ vana­rāma­ṇeyya­kaṃ bhūmi­rāma­ṇeyya­kaṃ pok­kha­ra­ṇī­rāma­ṇeyya­kan’ti. Tamenaṃ uparipabbate ṭhito sahāyako ­heṭṭhi­ma­pabba­ta­pādaṃ orohitvā taṃ sahāyakaṃ bāhāyaṃ gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: ‘yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito’ti? So evaṃ vadeyya: ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāma­rāma­ṇeyya­kaṃ vana­rāma­ṇeyya­kaṃ bhūmi­rāma­ṇeyya­kaṃ pok­kha­ra­ṇī­rāma­ṇeyya­kan’ti.

So evaṃ vadeyya: ‘idāneva kho te, samma, bhāsitaṃ—mayaṃ evaṃ ājānāma—aṭṭhānaṃ kho etaṃ samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāma­rāma­ṇeyya­kaṃ vana­rāma­ṇeyya­kaṃ bhūmi­rāma­ṇeyya­kaṃ pok­kha­ra­ṇī­rāma­ṇeyya­kan’ti. Idāneva ca pana te bhāsitaṃ mayaṃ evaṃ ājānāma: ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāma­rāma­ṇeyya­kaṃ vana­rāma­ṇeyya­kaṃ bhūmi­rāma­ṇeyya­kaṃ pok­kha­ra­ṇī­rāma­ṇeyya­kan’ti. So evaṃ vadeyya: ‘tathā hi panāhaṃ, samma, iminā mahatā pabbatena āvuto daṭṭheyyaṃ nāddasan’ti.

Ato mahantatarena, aggivessana, ‘avijjā­khan­dhena jayaseno rājakumāro āvuto nivuto ophuṭo pariyonaddho. So vata yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāma­pari­yesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ti—netaṃ ṭhānaṃ vijjati. Sace kho taṃ, aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāyeyyuṃ, anacchariyaṃ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyā”ti. “Kuto pana maṃ, bhante, jayasenassa rājakumārassa imā dve upamā paṭi­bhāyis­santi anacchariyā pubbe assutapubbā, seyyathāpi bhagavantan”ti?

“Seyyathāpi, aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṃ āmanteti: ‘ehi tvaṃ, samma nāgavanika, rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāyaṃ upanibandhāhī’ti. ‘Evaṃ, devā’ti kho, aggivessana, nāgavaniko rañño khattiyassa muddhā­vasit­tassa paṭissutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāyaṃ upanibandhati. Tamenaṃ rañño nāgo abbhokāsaṃ nīharati. Ettāvatā kho, aggivessana, āraññako nāgo abbhokāsaṃ gato hoti. Etthagedhā hi, aggivessana, āraññakā nāgā yadidaṃ—nāgavanaṃ. Tamenaṃ nāgavaniko rañño khattiyassa muddhā­vasit­tassa ārocesi: ‘abbhokāsagato kho, deva, āraññako nāgo’ti. Atha kho aggivessana, tamenaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmantesi: ‘ehi tvaṃ, samma hatthidamaka, āraññakaṃ nāgaṃ damayāhi ārañña­kā­nañ­ceva sīlānaṃ abhi­nim­madanāya ārañña­kā­nañ­ceva sara­saṅkap­pā­naṃ abhi­nim­madanāya ārañña­kā­nañ­ceva dara­tha­kila­matha­pari­ḷāhā­naṃ abhi­nim­madanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyā’ti.

‘Evaṃ, devā’ti kho, aggivessana, hatthidamako rañño khattiyassa muddhā­vasit­tassa paṭissutvā mahantaṃ thambhaṃ pathaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati ārañña­kā­nañ­ceva sīlānaṃ abhi­nim­madanāya ārañña­kā­nañ­ceva sara­saṅkap­pā­naṃ abhi­nim­madanāya ārañña­kā­nañ­ceva dara­tha­kila­matha­pari­ḷāhā­naṃ abhi­nim­madanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya. Tamenaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati. Yato kho, aggivessana, āraññako nāgo hatthi­damakassa yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudā­cari­yamāno sussūsati, sotaṃ odahati, aññā cittaṃ upaṭṭhāpeti; tamenaṃ hatthidamako uttari tiṇaghāsodakaṃ anuppavecchati.

Yato kho, aggivessana, āraññako nāgo hatthi­damakassa tiṇaghāsodakaṃ paṭiggaṇhāti, tatra hatthi­damakassa evaṃ hoti: ‘jīvissati kho dāni āraññako nāgo’ti. Tamenaṃ hatthidamako uttari kāraṇaṃ kāreti: ‘ādiya, bho, nikkhipa, bho’ti. Yato kho, aggivessana, āraññako nāgo hatthi­damakassa ādānanikkhepe vacanakaro hoti ovādappaṭikaro, tamenaṃ hatthidamako uttari kāraṇaṃ kāreti: ‘abhikkama, bho, paṭikkama, bho’ti. Yato kho, aggivessana, āraññako nāgo hatthi­damakassa abhikka­ma­paṭik­kama­vacana­karo hoti ovādappaṭikaro, tamenaṃ hatthidamako uttari kāraṇaṃ kāreti: ‘uṭṭhaha, bho, nisīda, bho’ti. Yato kho, aggivessana, āraññako nāgo hatthi­damakassa uṭṭhā­na­nisaj­jāya vacanakaro hoti ovādappaṭikaro, tamenaṃ hatthidamako uttari āneñjaṃ nāma kāraṇaṃ kāreti, mahantassa phalakaṃ soṇḍāya upanibandhati, tomarahattho ca puriso uparigīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīgha­tomara­yaṭṭhiṃ gahetvā purato ṭhito hoti. So āneñjaṃ kāraṇaṃ kāriyamāno neva purime pāde copeti na pacchime pāde copeti, na purimakāyaṃ copeti na pacchimakāyaṃ copeti, na sīsaṃ copeti, na kaṇṇe copeti, na dante copeti, na naṅguṭṭhaṃ copeti, na soṇḍaṃ copeti. So hoti āraññako nāgo khamo sattip­pahārā­naṃ asippahārānaṃ usuppahārānaṃ sara­pattap­pahārā­naṃ bheri­pa­ṇava­vaṃsa­saṅ­kha­ḍiṇ­ḍima­ninnā­da­saddā­naṃ sabba­vaṅka­dosa­nihita­ninnī­takasāvo rājāraho rājabhoggo rañño aṅganteva saṅkhaṃ gacchati.

Evameva kho, aggivessana, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vij­jācara­ṇa­sam­panno sugato lokavidū anuttaro purisa­damma­sāra­thi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ ­sassama­ṇab­rāhma­ṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pari­yosāna­kal­yāṇaṃ sātthaṃ sabyañjanaṃ, kevala­pari­puṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhā­paṭi­lā­bhena samannāgato iti paṭi­sañcik­khati: ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta­pari­puṇṇaṃ ekanta­pari­suddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Ettāvatā kho, aggivessana, ariyasāvako abbhokāsagato hoti. Etthagedhā hi, aggivessana, devamanussā yadidaṃ—pañca kāmaguṇā. Tamenaṃ tathāgato uttariṃ vineti: ‘ehi tvaṃ, bhikkhu, sīlavā hohi, pāti­mokkha­saṃ­vara­saṃ­vuto viharāhi ācāra­gocara­sam­panno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhassu sikkhāpadesū’ti.

Yato kho, aggivessana, ariyasāvako sīlavā hoti, pāti­mokkha­saṃ­vara­saṃ­vuto viharati ācāra­gocara­sam­panno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, tamenaṃ tathāgato uttariṃ vineti: ‘ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi, cakkhunā rūpaṃ disvā mā nimittaggāhī … pe … (yathā gaṇaka­mog­gallā­na­suttante, evaṃ vitthā­retab­bāni.)

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhij­jhā­do­manas­saṃ. Vedanāsu … pe … citte … dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhij­jhā­do­manas­saṃ. Seyyathāpi, aggivessana, hatthidamako mahantaṃ thambhaṃ pathaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati ārañña­kā­nañ­ceva sīlānaṃ abhi­nim­madanāya ārañña­kā­nañ­ceva sara­saṅkap­pā­naṃ abhi­nim­madanāya ārañña­kā­nañ­ceva dara­tha­kila­matha­pari­ḷāhā­naṃ abhi­nim­madanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; evameva kho, aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti gehasi­tā­nañ­ceva sīlānaṃ abhi­nim­madanāya gehasi­tā­nañ­ceva sara­saṅkap­pā­naṃ abhi­nim­madanāya gehasi­tā­nañ­ceva dara­tha­kila­matha­pari­ḷāhā­naṃ abhi­nim­madanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya.

Tamenaṃ tathāgato uttariṃ vineti: ‘ehi tvaṃ, bhikkhu, kāye kāyānupassī viharāhi, mā ca kāmūpasaṃhitaṃ vitakkaṃ vitakkesi. Vedanāsu … citte … dhammesu dhammānupassī viharāhi, mā ca kāmūpasaṃhitaṃ vitakkaṃ vitakkesī’ti.

So vitak­ka­vicārā­naṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe viga­tū­pak­kilese mudubhūte kammaniye ṭhite āneñjappatte pubbe­nivāsā­nus­sati­ñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—ekampi jātiṃ dvepi jātiyo … pe … iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe viga­tū­pak­kilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutū­papāta­ñā­ṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate … pe … yathākammūpage satte pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe viga­tū­pak­kilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ duk­kha­nirodha­gāminī paṭipadā’ti yathābhūtaṃ pajānāti; ‘ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsava­nirodha­gāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

So hoti bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaṃ­samaka­sa­vātāta­pa­sarīsa­pa­samphas­sā­naṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhi­vāsaka­jātiko hoti sabba­rāga­dosa­moha­nihita­ninnī­takasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Mahallako cepi, aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, ‘adantamaraṇaṃ mahallako rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, rañño nāgo. Daharo cepi, aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, ‘adantamaraṇaṃ daharo rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; evameva kho, aggivessana, thero cepi bhikkhu akhīṇāsavo kālaṃ karoti, ‘adantamaraṇaṃ thero bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, bhikkhu. Navo cepi, aggivessana, bhikkhu akhīṇāsavo kālaṃ karoti, ‘adantamaraṇaṃ navo bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati.

Mahallako cepi, aggivessana, rañño nāgo sudanto suvinīto kālaṃ karoti, ‘dantamaraṇaṃ mahallako rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, rañño nāgo … daharo cepi, aggivessana, rañño nāgo sudanto suvinīto kālaṃ karoti, ‘dantamaraṇaṃ daharo rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; evameva kho, aggivessana, thero cepi bhikkhu khīṇāsavo kālaṃ karoti, ‘dantamaraṇaṃ thero bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, bhikkhu. Navo cepi, aggivessana, bhikkhu khīṇāsavo kālaṃ karoti, ‘dantamaraṇaṃ navo bhikkhu kālaṅkato’tveva saṅkhaṃ gacchatī”ti.

Idamavoca bhagavā. Attamano aciravato samaṇuddeso bhagavato bhāsitaṃ abhinandīti.

Danta­bhūmi­suttaṃ niṭṭhitaṃ pañcamaṃ.