Majjhima Nikāya 137

Saḷāya­tana­vibhaṅ­ga­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: “saḷāya­tana­vibhaṅ­gaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: 

“‘Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, aṭṭhārasa manopavicārā veditabbā, chattiṃsa sattapadā veditabbā, tatra idaṃ nissāya idaṃ pajahatha, tayo satipaṭṭhānā yadariyo sevati yadariyo sevamāno satthā gaṇa­manu­sā­situ­marahati, so vuccati yoggācariyānaṃ anuttaro purisa­damma­sāra­thī’ti—ayamuddeso saḷāya­tana­vibhaṅ­gassa.

‘Cha ajjhattikāni āyatanāni veditabbānī’ti—iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ—cha ajjhattikāni āyatanāni veditabbānī’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. (1)

‘Cha bāhirāni āyatanāni veditabbānī’ti—iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ­phoṭṭhab­bā­yatanaṃ dhammāyatanaṃ—cha bāhirāni āyatanāni veditabbānī’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. (2)

‘Cha viññāṇakāyā veditabbā’ti—iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ—cha viññāṇakāyā veditabbā’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. (3)

‘Cha phassakāyā veditabbā’ti—iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cak­khu­samphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso—cha phassakāyā veditabbā’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. (4)

‘Aṭṭhārasa manopavicārā veditabbā’ti—iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhunā rūpaṃ disvā somanas­saṭ­ṭhānī­yaṃ rūpaṃ upavicarati, domanas­saṭ­ṭhānī­yaṃ rūpaṃ upavicarati, upekkhāṭ­ṭhānī­yaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā … pe … ghānena gandhaṃ ghāyitvā … jivhāya rasaṃ sāyitvā … kāyena phoṭṭhabbaṃ phusitvā … manasā dhammaṃ viññāya somanas­saṭ­ṭhānī­yaṃ dhammaṃ upavicarati, domanas­saṭ­ṭhānī­yaṃ dhammaṃ upavicarati, upekkhāṭ­ṭhānī­yaṃ dhammaṃ upavicarati. Iti cha soma­nassū­pavi­cārā, cha domanas­sūpa­vicārā, cha upekkhū­pavi­cārā, aṭṭhārasa manopavicārā veditabbā’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. (5)

‘Chattiṃsa sattapadā veditabbā’ti—iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cha gehasitāni somanassāni, cha nekkham­ma­sitāni somanassāni, cha gehasitāni domanassāni, cha nekkham­ma­sitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā. Tattha katamāni cha gehasitāni somanassāni? Cak­khu­viññeyyā­naṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokā­misa­paṭi­saṃ­yuttā­naṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭi­laddha­pubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Sota­viññeyyā­naṃ saddānaṃ … ghāna­viññeyyā­naṃ gandhānaṃ … jivhā­viññeyyā­naṃ rasānaṃ … kāya­viññeyyā­naṃ phoṭṭhabbānaṃ … mano­viññeyyā­naṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ … pe … somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Imāni cha gehasitāni somanassāni.

Tattha katamāni cha nekkham­ma­sitāni somanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipari­ṇāma­virāga­nirodhaṃ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipari­ṇāma­dhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Saddānaṃ tveva … gandhānaṃ tveva … rasānaṃ tveva … phoṭṭhabbānaṃ tveva … dhammānaṃ tveva aniccataṃ viditvā vipari­ṇāma­virāga­nirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipari­ṇāma­dhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Imāni cha nekkham­ma­sitāni somanassāni.

Tattha katamāni cha gehasitāni domanassāni? Cak­khu­viññeyyā­naṃ rūpānaṃ … pe … sota­viññeyyā­naṃ saddānaṃ … ghāna­viññeyyā­naṃ gandhānaṃ … jivhā­viññeyyā­naṃ rasānaṃ … kāya­viññeyyā­naṃ phoṭṭhabbānaṃ … mano­viññeyyā­naṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokā­misa­paṭi­saṃ­yuttā­naṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭi­laddha­pubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehasitaṃ domanassaṃ. Imāni cha gehasitāni domanassāni.

“Tattha katamāni cha nekkham­ma­sitāni domanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipari­ṇāma­virāga­nirodhaṃ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipari­ṇāma­dhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Saddānaṃ tveva … pe … gandhānaṃ tveva … rasānaṃ tveva … phoṭṭhabbānaṃ tveva … dhammānaṃ tveva aniccataṃ viditvā vipari­ṇāma­virāga­nirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipari­ṇāma­dhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Imāni cha nekkham­ma­sitāni domanassāni.

Tattha katamā cha gehasitā upekkhā? Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anā­dīna­va­dassā­vino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati. Tasmā upekkhā ‘gehasitā’ti vuccati. Sotena saddaṃ sutvā … ghānena gandhaṃ ghāyitvā … jivhāya rasaṃ sāyitvā … kāyena phoṭṭhabbaṃ phusitvā … manasā dhammaṃ viññāya uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anā­dīna­va­dassā­vino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṃ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati. Imā cha gehasitā upekkhā.

Tattha katamā cha nekkhammasitā upekkhā? Rūpānaṃ tveva aniccataṃ viditvā vipari­ṇāma­virāga­nirodhaṃ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipari­ṇāma­dhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati. Saddānaṃ tveva … gandhānaṃ tveva … rasānaṃ tveva … phoṭṭhabbānaṃ tveva … dhammānaṃ tveva aniccataṃ viditvā vipari­ṇāma­virāga­nirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipari­ṇāma­dhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, dhammaṃ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati. Imā cha nekkhammasitā upekkhā. ‘Chattiṃsa sattapadā veditabbā’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘Tatra idaṃ nissāya idaṃ pajahathā’ti—iti kho panetaṃ vuttaṃ; kiñcetaṃ paṭicca vuttaṃ? Tatra, bhikkhave, yāni cha nekkham­ma­sitāni somanassāni tāni nissāya tāni āgamma yāni cha gehasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

Tatra, bhikkhave, yāni cha nekkham­ma­sitāni domanassāni tāni nissāya tāni āgamma yāni cha gehasitāni domanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

Tatra, bhikkhave, yā cha nekkhammasitā upekkhā tā nissāya tā āgamma, yā cha gehasitā upekkhā tā pajahatha tā samatikkamatha. Evametāsaṃ pahānaṃ hoti, evametāsaṃ samatikkamo hoti.

Tatra, bhikkhave, yāni cha nekkham­ma­sitāni somanassāni tāni nissāya tāni āgamma yāni cha nekkham­ma­sitāni domanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

Tatra, bhikkhave, yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yāni cha nekkham­ma­sitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

Atthi, bhikkhave, upekkhā nānattā nānattasitā, atthi upekkhā ekattā ekattasitā. Katamā ca, bhikkhave, upekkhā nānattā nānattasitā? Atthi, bhikkhave, upekkhā rūpesu, atthi saddesu, atthi gandhesu, atthi rasesu, atthi phoṭṭhabbesu—ayaṃ, bhikkhave, upekkhā nānattā nānattasitā. Katamā ca, bhikkhave, upekkhā ekattā ekattasitā? Atthi, bhikkhave, upekkhā ākāsānañ­cāyata­na­nissitā, atthi viñ­ñā­ṇañ­cāyata­na­nissitā, atthi ākiñ­cañ­ñā­yatana­nissitā, atthi neva­saññā­nā­sañ­ñāyata­na­nissitā—ayaṃ, bhikkhave, upekkhā ekattā ekattasitā.

Tatra, bhikkhave, yāyaṃ upekkhā ekattā ekattasitā taṃ nissāya taṃ āgamma yāyaṃ upekkhā nānattā nānattasitā taṃ pajahatha, taṃ samatikkamatha. Evametissā pahānaṃ hoti, evametissā samatikkamo hoti.

Atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā ekattā ekattasitā taṃ pajahatha, taṃ samatikkamatha. Evametissā pahānaṃ hoti, evametissā samatikkamo hoti. ‘Tatra idaṃ nissāya idaṃ pajahathā’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇa­manu­sā­situ­marahatī’ti—iti kho panetaṃ vuttaṃ; kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇa­manu­sā­situ­marahati.

Puna caparaṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa ekacce sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti; ekacce sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti; na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatā ca attamanatā ca—tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇa­manu­sā­situ­marahati.

Puna caparaṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiyaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇa­manu­sā­situ­marahati. ‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇa­manu­sā­situ­marahatī’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘So vuccati yoggācariyānaṃ anuttaro purisa­damma­sāra­thī’ti—iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Hatthidamakena, bhikkhave, hatthidammo sārito ekaṃyeva disaṃ dhāvati—puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena, bhikkhave, assadammo sārito ekaññeva disaṃ dhāvati—puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Godamakena, bhikkhave, godammo sārito ekaññeva disaṃ dhāvati—puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Tathāgatena hi, bhikkhave, arahatā sammā­sambud­dhena purisadammo sārito aṭṭha disā vidhāvati. Rūpī rūpāni passati—ayaṃ ekā disā; ajjhattaṃ arūpasaññī bahiddhā rūpāni passati—ayaṃ dutiyā disā; subhantveva adhimutto hoti—ayaṃ tatiyā disā; sabbaso rūpasaññānaṃ samatikkamā paṭi­gha­saññā­naṃ atthaṅgamā nānat­ta­saññā­naṃ amanasikārā ‘ananto ākāso’ti ākāsānañ­cāyata­naṃ upasampajja viharati—ayaṃ catutthī disā; sabbaso ākāsānañ­cāyata­naṃ samatikkamma ‘anantaṃ viññāṇan’ti viñ­ñā­ṇañ­cāyata­naṃ upasampajja viharati—ayaṃ pañcamī disā; sabbaso viñ­ñā­ṇañ­cāyata­naṃ samatikkamma ‘natthi kiñcī’ti ākiñ­cañ­ñā­yatanaṃ upasampajja viharati—ayaṃ chaṭṭhī disā; sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­naṃ upasampajja viharati—ayaṃ sattamī disā; sabbaso neva­saññā­nā­sañ­ñāyata­naṃ samatikkamma saññā­ve­dayi­ta­nirodhaṃ upasampajja viharati—ayaṃ aṭṭhamī disā. Tathāgatena, bhikkhave, arahatā sammā­sambud­dhena purisadammo sārito imā aṭṭha disā vidhāvati. So vuccati: ‘yoggācariyānaṃ anuttaro purisa­damma­sāra­thī’ti—iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan”ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Saḷāya­tana­vibhaṅ­ga­suttaṃ niṭṭhitaṃ sattamaṃ.