Majjhima Nikāya 29

Mahāsā­ropa­masutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi: 

“Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena attamano hoti pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena attānukkaṃseti paraṃ vambheti: ‘ahamasmi lābhasakkā­ra­silokavā, ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena lābhasakkā­ra­silokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto “sāran”ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti. Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena attamano hoti pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena attānukkaṃseti, paraṃ vambheti ‘ahamasmi lābhasakkā­ra­silokavā, ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena lābhasakkā­ra­silokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu sākhāpalāsaṃ aggahesi brahma­cari­yassa; tena ca vosānaṃ āpādi.

Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena na attamano hoti na pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkā­ra­silokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti pari­puṇṇa­saṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti: ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkanto “sāran”ti maññamāno; yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena na attamano hoti na pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkā­ra­silokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti pari­puṇṇa­saṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti: ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu papaṭikaṃ aggahesi brahma­cari­yassa; tena ca vosānaṃ āpādi.

Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena na attamano hoti na pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkā­ra­silokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho pari­puṇṇa­saṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno samā­dhi­sam­padaṃ ārādheti. So tāya samā­dhi­sam­padāya attamano hoti pari­puṇṇa­saṅkappo. So tāya samā­dhi­sam­padāya attānukkaṃseti, paraṃ vambheti: ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. So tāya samā­dhi­sam­padāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto “sāran”ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena na attamano hoti na pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkā­ra­silokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho pari­puṇṇa­saṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samā­dhi­sam­padaṃ ārādheti. So tāya samā­dhi­sam­padāya attamano hoti pari­puṇṇa­saṅkappo. So tāya samā­dhi­sam­padāya attānukkaṃseti, paraṃ vambheti: ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. So tāya samā­dhi­sam­padāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu tacaṃ aggahesi brahma­cari­yassa; tena ca vosānaṃ āpādi.

Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena na attamano hoti na pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkā­ra­silokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samā­dhi­sam­padaṃ ārādheti. So tāya samā­dhi­sam­padāya attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tāya samā­dhi­sam­padāya na attānukkaṃseti, na paraṃ vambheti. So tāya samā­dhi­sam­padāya na majjati nappamajjati na pamādaṃ āpajjati appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti pari­puṇṇa­saṅkappo. So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti: ‘ahamasmi jānaṃ passaṃ viharāmi. Ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto “sāran”ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena na attamano hoti na pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkā­ra­silokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samā­dhi­sam­padaṃ ārādheti. So tāya samā­dhi­sam­padāya attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tāya samā­dhi­sam­padāya na attānukkaṃseti, na paraṃ vambheti. So tāya samā­dhi­sam­padāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti pari­puṇṇa­saṅkappo. So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti: ‘ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu phegguṃ aggahesi brahma­cari­yassa; tena ca vosānaṃ āpādi.

Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena na attamano hoti, na pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkā­ra­silokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samā­dhi­sam­padaṃ ārādheti. So tāya samā­dhi­sam­padāya attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tāya samā­dhi­sam­padāya na attānukkaṃseti, na paraṃ vambheti. So tāya samā­dhi­sam­padāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. So tena ñāṇadassanena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno asama­ya­vimokkhaṃ ārādheti. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ so bhikkhu tāya asama­ya­vimuttiyā parihāyetha.

Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya ‘sāran’ti jānamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ‘aññāsi vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sāra­pari­yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto “sāran”ti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī’ti.

Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk­khak­khan­dhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkā­ra­silokaṃ abhinibbatteti. So tena lābhasakkā­ra­silokena na attamano hoti, na pari­puṇṇa­saṅkappo. So tena lābhasakkā­ra­silokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkā­ra­silokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samā­dhi­sam­padaṃ ārādheti. So tāya samā­dhi­sam­padāya attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tāya samā­dhi­sam­padāya na attānukkaṃseti, na paraṃ vambheti. So tāya samā­dhi­sam­padāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho pari­puṇṇa­saṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. So tena ñāṇadassanena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno asama­ya­vimokkhaṃ ārādheti. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ so bhikkhu tāya asama­ya­vimuttiyā parihāyetha.

Iti kho, bhikkhave, nayidaṃ brahmacariyaṃ lābhasakkā­ra­silo­kā­nisaṃ­saṃ, na sīla­sampa­dā­nisaṃ­saṃ, na samā­dhi­sampa­dā­nisaṃ­saṃ, na ­ñāṇadas­sanā­nisaṃ­saṃ. Yā ca kho ayaṃ, bhikkhave, akuppā cetovimutti—etadatthamidaṃ, bhikkhave, brahmacariyaṃ, etaṃ sāraṃ etaṃ pariyosānan”ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahāsā­ropa­ma­suttaṃ niṭṭhitaṃ navamaṃ.