Majjhima Nikāya 42

Verañjakasutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena verañjakā brāhma­ṇa­gaha­patikā sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho verañjakā brāhma­ṇa­gaha­patikā: “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘itipi so bhagavā arahaṃ sammāsambuddho vij­jācara­ṇa­sam­panno sugato lokavidū anuttaro purisa­damma­sāra­thi satthā devamanussānaṃ buddho bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ ­sassama­ṇab­rāhma­ṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pari­yosāna­kal­yāṇaṃ sātthaṃ sabyañjanaṃ; kevala­pari­puṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

Atha kho verañjakā brāhma­ṇa­gaha­patikā yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho verañjakā brāhma­ṇa­gaha­patikā bhagavantaṃ etadavocuṃ: “ko nu kho, bho gotama, hetu, ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti? Ko pana, bho gotama, hetu, ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti?

“Adhamma­cari­yā­vi­sama­cari­yā­hetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Dhamma­cari­yā­sama­cari­yā­hetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti.

“Na kho mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājāneyyāmā”ti. “Tena hi, gahapatayo, suṇātha sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bho”ti kho verañjakā brāhma­ṇa­gaha­patikā bhagavato paccassosuṃ. Bhagavā etadavoca: 

“Tividhaṃ kho, gahapatayo, kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya adhammacārī visamacārī hoti, tividhaṃ manasā adhammacārī visamacārī hoti.

Kathañca, gahapatayo, tividhaṃ kāyena adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco pāṇātipātī hoti. Luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti. Yaṃ taṃ parassa para­vit­tūpaka­ra­ṇaṃ … taṃ adinnaṃ they­ya­saṅ­khā­taṃ ādātā hoti. Kāmesu­micchā­cārī kho pana hoti. Yā tā māturakkhitā … tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena adhammacārī visamacārī hoti.

Kathañca, gahapatayo, catubbidhaṃ vācāya adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco musāvādī hoti. Sabhāgato vā … sampajānamusā bhāsitā hoti. Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā … vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco kho pana hoti. Yā sā vācā aṇḍakā kakkasā … tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti. Akālavādī … apariyan­ta­vatiṃ anat­tha­saṃhi­taṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya adhammacārī visamacārī hoti.

Kathañca, gahapatayo, tividhaṃ manasā adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco abhijjhālu hoti … pe … taṃ mamassā’ti. Byāpannacitto kho pana hoti ­paduṭ­ṭha­manasaṅ­kappo: ‘ime sattā haññantu vā … mā vā ahesun’ti. Micchādiṭṭhiko kho pana hoti viparī­ta­dassano: ‘natthi dinnaṃ, natthi yiṭṭhaṃ … sacchikatvā pavedentī’ti. Evaṃ kho, gahapatayo, tividhaṃ manasā adhammacārī visamacārī hoti.

Evaṃ adhamma­cari­yā­vi­sama­cari­yā­hetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Tividhaṃ kho, gahapatayo, kāyena dhammacārī samacārī hoti, catubbidhaṃ vācāya dhammacārī samacārī hoti, tividhaṃ manasā dhammacārī samacārī hoti.

Kathañca, gahapatayo, tividhaṃ kāyena dhammacārī samacārī hoti? Idha, gahapatayo, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabba­pāṇa­bhūta­hi­tānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa … taṃ nādinnaṃ they­ya­saṅ­khā­taṃ ādātā hoti. Kāmesu­micchā­cāraṃ pahāya … tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena dhammacārī samacārī hoti.

Kathañca, gahapatayo, catubbidhaṃ vācāya dhammacārī samacārī hoti? Idha, gahapatayo, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā … pe … na sampajānamusā bhāsitā hoti. Pisuṇaṃ vācaṃ pahāya … samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya … tathārūpaṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya … kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya dhammacārī samacārī hoti.

Kathañca, gahapatayo, tividhaṃ manasā dhammacārī samacārī hoti? Idha, gahapatayo, ekacco anabhijjhālu hoti. Yaṃ taṃ parassa para­vit­tūpaka­ra­ṇaṃ taṃ nābhijjhātā hoti: ‘aho vata yaṃ parassa, taṃ mamassā’ti. Abyāpannacitto kho pana hoti appa­duṭṭha­manasaṅ­kappo: ‘ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantū’ti. Sammādiṭṭhiko kho pana hoti avi­parī­ta­dassano: ‘atthi dinnaṃ, atthi yiṭṭhaṃ … sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, gahapatayo, tividhaṃ manasā dhammacārī samacārī hoti.

Evaṃ dhamma­cari­yā­sama­cari­yā­hetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khat­tiya­ma­hāsā­lā­naṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā khat­tiya­ma­hāsā­lā­naṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brāhma­ṇa­ma­hāsā­lā­naṃ … pe … gaha­pati­ma­hāsā­lā­naṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā gaha­pati­ma­hāsā­lā­naṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ­cātuma­hārāji­kānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ­cātuma­hārāji­kānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ … yāmānaṃ devānaṃ … tusitānaṃ devānaṃ … nimmānaratīnaṃ devānaṃ … ­paranim­mita­vasavat­tī­naṃ devānaṃ … brahma­kāyikā­naṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā brahma­kāyikā­naṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā parittābhānaṃ devānaṃ … pe … appamāṇābhānaṃ devānaṃ … ābhassarānaṃ devānaṃ … parit­ta­subhā­naṃ devānaṃ … appa­māṇa­subhā­naṃ devānaṃ … subhakiṇhānaṃ devānaṃ … vehapphalānaṃ devānaṃ … avihānaṃ devānaṃ … atappānaṃ devānaṃ … sudassānaṃ devānaṃ … sudassīnaṃ devānaṃ … akaniṭṭhānaṃ devānaṃ … ākāsānañ­cāya­tanūpa­gānaṃ devānaṃ … viñ­ñā­ṇañ­cāya­tanūpa­gānaṃ devānaṃ … ākiñ­cañ­ñā­ya­tanūpa­gānaṃ devānaṃ … neva­saññā­nā­saññāya­tanūpa­gānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā neva­saññā­nā­saññāya­tanūpa­gānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti; ṭhānaṃ kho panetaṃ vijjati, ‘yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī’”ti.

Evaṃ vutte, verañjakā brāhma­ṇa­gaha­patikā bhagavantaṃ etadavocuṃ: “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena aneka­pariyā­yena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca ­bhik­khu­saṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti.

Verañ­jaka­suttaṃ niṭṭhitaṃ dutiyaṃ.