Majjhima Nikāya 45

Cūḷa­dhamma­sa­mādā­na­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: “cattārimāni, bhikkhave, dhamma­sa­mādā­nāni. Katamāni cattāri? Atthi, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­su­khaṃ āyatiṃ dukkhavipākaṃ; atthi, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­duk­khañ­ceva āyatiñca dukkhavipākaṃ; atthi, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­duk­khaṃ āyatiṃ sukhavipākaṃ; atthi, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­su­khañ­ceva āyatiñca sukhavipākaṃ.

Katamañca, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­su­khaṃ āyatiṃ dukkhavipākaṃ? Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘natthi kāmesu doso’ti. Te kāmesu pātabyataṃ āpajjanti. Te kho moḷibaddhāhi paribbājikāhi paricārenti. Te evamāhaṃsu: ‘kiṃsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññapenti? Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ti te kāmesu pātabyataṃ āpajjanti. Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Te tattha dukkhā tibbā kharā kaṭukā vedanā vedayanti. Te evamāhaṃsu: ‘idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññapenti, ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ti.

Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya. Atha kho taṃ, bhikkhave, māluvābījaṃ aññatarasmiṃ sālamūle nipateyya. Atha kho, bhikkhave, yā tasmiṃ sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya. Atha kho, bhikkhave, tasmiṃ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhi­tiṇa­va­nappa­tīsu adhivatthā devatā saṅgamma samāgamma evaṃ samassāseyyuṃ: ‘mā bhavaṃ bhāyi, mā bhavaṃ bhāyi; appeva nāmetaṃ māluvābījaṃ moro vā gileyya, mago vā khādeyya, davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā uṭṭhaheyyuṃ, abījaṃ vā panassā’ti. Atha kho taṃ, bhikkhave, māluvābījaṃ neva moro gileyya, na mago khādeyya, na davaḍāho ḍaheyya, na vanakammikā uddhareyyuṃ, na upacikā uṭṭhaheyyuṃ, bījañca panassa taṃ pāvussakena meghena abhippavuṭṭhaṃ sammadeva viruheyya. Sāssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ upaniseveyya. Atha kho, bhikkhave, tasmiṃ sāle adhivatthāya devatāya evamassa: ‘kiṃsu nāma te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhi­tiṇa­va­nappa­tīsu adhivatthā devatā māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: “mā bhavaṃ bhāyi mā bhavaṃ bhāyi, appeva nāmetaṃ māluvābījaṃ moro vā gileyya, mago vā khādeyya, davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā uṭṭhaheyyuṃ, abījaṃ vā panassā”ti; sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso’ti. Sā taṃ sālaṃ anuparihareyya. Sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya. Upari viṭabhiṃ karitvā oghanaṃ janeyya. Oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. Atha kho, bhikkhave, tasmiṃ sāle adhivatthāya devatāya evamassa: ‘idaṃ kho te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhi­tiṇa­va­nappa­tīsu adhivatthā devatā māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: “mā bhavaṃ bhāyi mā bhavaṃ bhāyi, appeva nāmetaṃ māluvābījaṃ moro vā gileyya, mago vā khādeyya, davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā uṭṭhaheyyuṃ abījaṃ vā panassā”ti. Yañcāhaṃ māluvābījahetu dukkhā tibbā kharā kaṭukā vedanā vedayāmī’ti.

Evameva kho, bhikkhave, santi eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ‘natthi kāmesu doso’ti. Te kāmesu pātabyataṃ āpajjanti. Te moḷibaddhāhi paribbājikāhi paricārenti. Te evamāhaṃsu: ‘kiṃsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññapenti? Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ti. Te kāmesu pātabyataṃ āpajjanti. Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Te tattha dukkhā tibbā kharā kaṭukā vedanā vedayanti. Te evamāhaṃsu: ‘idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññapenti. Ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ti. Idaṃ vuccati, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­su­khaṃ āyatiṃ dukkhavipākaṃ.

Katamañca, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­duk­khañ­ceva āyatiñca dukkhavipākaṃ? Idha, bhikkhave, ekacco acelako hoti muttācāro hatthā­pa­lekhano, naehi­bhaddan­tiko, ­natiṭ­ṭha­bhaddan­tiko, nābhihaṭaṃ, na uddissakataṃ, na nimantanaṃ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na puri­santara­gatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa­saṇ­ḍa­cārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko … pe … sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti … sattahipi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti … sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi ­pariyā­ya­bhatta­bhoja­nā­nu­yoga­manu­yutto viharati.

So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vana­mū­laphalā­hāro yāpeti pavat­ta­phala­bhojī.

So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti, kesa­massu­lo­ca­kopi hoti, kesa­massu­loca­nānu­yoga­manu­yutto, ubbhaṭṭhakopi hoti, āsana­pa­ṭikkhitto, ukkuṭikopi hoti ukkuṭi­kap­pa­dhā­na­manu­yutto, kaṇṭa­kā­passa­yi­kopi hoti, kaṇṭakāpassaye seyyaṃ kappeti, sāya­tatiya­kampi uda­koro­ha­nā­nu­yoga­manu­yutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpa­na­pari­tāpa­nā­nu­yoga­manu­yutto viharati. So kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuccati, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­duk­khañ­ceva āyatiñca dukkhavipākaṃ.

Katamañca, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­duk­khaṃ āyatiṃ sukhavipākaṃ? Idha, bhikkhave, ekacco pakatiyā tibba­rā­gajā­tiko hoti, so abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibba­do­sajātiko hoti, so abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tib­bamoha­jātiko hoti, so abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. So sahāpi dukkhena, sahāpi domanassena, assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­duk­khaṃ āyatiṃ sukhavipākaṃ.

Katamañca, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­su­khañ­ceva āyatiñca sukhavipākaṃ? Idha, bhikkhave, ekacco pakatiyā na tibba­rā­gajā­tiko hoti, so na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibba­do­sajātiko hoti, so na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tib­bamoha­jātiko hoti, so na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitak­ka­vicārā­naṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ … pe … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja viharati. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati, bhikkhave, dhamma­sa­mādā­naṃ ­pac­cup­pan­na­su­khañ­ceva āyatiñca sukhavipākaṃ. Imāni kho, bhikkhave, cattāri dhamma­sa­mādā­nānī”ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cūḷa­dhamma­sa­mādā­na­suttaṃ niṭṭhitaṃ pañcamaṃ.