Majjhima Nikāya 53

Sekhasutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sakkesu viharati kapila­vatthus­miṃ nigrodhārāme. Tena kho pana samayena kāpila­vattha­vā­naṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho kāpilavatthavā sakyā yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ: “idha, bhante, kāpila­vattha­vā­naṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Taṃ, bhante, bhagavā paṭhamaṃ paribhuñjatu. Bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā sakyā pari­bhuñjis­santi. Tadassa kāpila­vattha­vā­naṃ sakyānaṃ dīgharattaṃ hitāya sukhāyā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ tenu­pasaṅka­miṃsu; upasaṅkamitvā sabbasanthariṃ santhāgāraṃ santharitvā āsanāni paññapetvā udakamaṇikaṃ upaṭṭhapetvā telappadīpaṃ āropetvā yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ: “sabbasanthariṃ santhataṃ, bhante, santhāgāraṃ, āsanāni paññattāni, udakamaṇiko upaṭṭhāpito, telappadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ maññatī”ti. Atha kho bhagavā nivāsetvā patta­cīvara­mādāya saddhiṃ ­bhik­khu­saṃ­ghena yena santhāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya purat­thā­bhi­mukho nisīdi. Bhik­khu­saṃ­ghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya purat­thā­bhi­mukho nisīdi, bhaga­van­taṃyeva purakkhatvā. Kāpila­vattha­vāpi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchi­mā­bhi­mukhā nisīdiṃsu, bhaga­van­taṃyeva purakkhatvā. Atha kho bhagavā kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi: “paṭibhātu taṃ, ānanda, kāpila­vattha­vā­naṃ sakyānaṃ sekho pāṭipado. Piṭṭhi me āgilāyati; tamahaṃ āyamissāmī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya, sato sampajāno, uṭṭhānasaññaṃ manasi karitvā.

Atha kho āyasmā ānando mahānāmaṃ sakkaṃ āmantesi: “idha, mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Kathañca, mahānāma, ariyasāvako sīlasampanno hoti? Idha, mahānāma, ariyasāvako sīlavā hoti, pāti­mokkha­saṃ­vara­saṃ­vuto viharati ācāra­gocara­sam­panno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, mahānāma, ariyasāvako sīlasampanno hoti. (1)

Kathañca, mahānāma, ariyasāvako indriyesu guttadvāro hoti? Idha, mahānāma, ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti ­nānub­yañ­janag­gāhī. Yat­vādhika­ra­ṇa­menaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhij­jhā­do­manassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā … pe … ghānena gandhaṃ ghāyitvā … pe … jivhāya rasaṃ sāyitvā … pe … kāyena phoṭṭhabbaṃ phusitvā … pe … manasā dhammaṃ viññāya na nimittaggāhī hoti ­nānub­yañ­janag­gāhī. Yat­vādhika­ra­ṇa­menaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhij­jhā­do­manassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho, mahānāma, ariyasāvako indriyesu guttadvāro hoti. (2)

Kathañca, mahānāma, ariyasāvako bhojane mattaññū hoti? Idha, mahānāma, ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti: ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃ­sū­para­tiyā brahma­cari­yā­nuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti. Evaṃ kho, mahānāma, ariyasāvako bhojane mattaññū hoti. (3)

Kathañca, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti? Idha, mahānāma, ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti, pāde pādaṃ accādhāya, sato sampajāno, uṭṭhānasaññaṃ manasi karitvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti. (4)

Kathañca, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti? Idha, mahānāma, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: ‘itipi so bhagavā arahaṃ sammāsambuddho vij­jācara­ṇa­sam­panno sugato lokavidū anuttaro purisa­damma­sāra­thi satthā devamanussānaṃ buddho bhagavā’ti. Hirimā hoti, hirīyati kāya­ducca­ritena vacī­ducca­ritena mano­ducca­ritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ottappī hoti, ottappati kāya­ducca­ritena vacī­ducca­ritena mano­ducca­ritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pari­yosāna­kal­yāṇā sātthā sabyañjanā kevala­pari­puṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā mana­sānu­pekkhitā diṭṭhiyā suppaṭividdhā. Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhit­ta­dhuro kusalesu dhammesu. Satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Paññavā hoti, uda­yattha­gā­miniyā paññāya samannāgato, ariyāya nibbedhikāya sammā duk­khak­kha­ya­gā­miniyā. Evaṃ kho, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti. (5–11.)

Kathañca, mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī? Idha, mahānāma, ariyasāvako vivicceva kāmehi … pe … paṭhamaṃ jhānaṃ upasampajja viharati; vitak­ka­vicārā­naṃ vūpasamā ajjhattaṃ sampasādanaṃ … pe … dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā … pe … tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanas­sa­do­manas­sā­naṃ atthaṅgamā … pe … catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī. (12–15.)

Yato kho, mahānāma, ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati, mahānāma, ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno, bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathāpi, mahānāma, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānāssu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: ‘aho vatime kukkuṭapotakā pādana­kha­sikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhi­nib­bhij­jey­yun’ti, atha kho bhabbāva te kukkuṭapotakā pādana­kha­sikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhi­nib­bhijji­tuṃ. Evameva kho, mahānāma, yato ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati, mahānāma, ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno, bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.

Sa kho so, mahānāma, ariyasāvako imaṃyeva anuttaraṃ upekkhā­sati­pāri­suddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—ekampi jātiṃ dvepi jātiyo … pe … iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, ayamassa paṭha­mā­bhi­nib­bhidā hoti kukku­ṭac­chāpa­kas­seva aṇḍakosamhā. (1)

Sa kho so, mahānāma, ariyasāvako imaṃyeva anuttaraṃ upekkhā­sati­pāri­suddhiṃ āgamma dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate … pe … yathākammūpage satte pajānāti, ayamassa dutiyā­bhi­nib­bhidā hoti kukku­ṭac­chāpa­kas­seva aṇḍakosamhā. (2)

Sa kho so, mahānāma, ariyasāvako imaṃyeva anuttaraṃ upekkhā­sati­pāri­suddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayamassa tatiyā­bhi­nib­bhidā hoti kukku­ṭac­chāpa­kas­seva aṇḍakosamhā. (3)

Yampi, mahānāma, ariyasāvako sīlasampanno hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako indriyesu guttadvāro hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako bhojane mattaññū hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idampissa hoti caraṇasmiṃ.

Yañca kho, mahānāma, ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—ekampi jātiṃ dvepi jātiyo … pe … iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampissa hoti vijjāya; yampi, mahānāma, ariyasāvako dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate … pe … yathākammūpage satte pajānāti, idampissa hoti vijjāya. Yampi, mahānāma, ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampissa hoti vijjāya.

Ayaṃ vuccati, mahānāma, ariyasāvako vijjāsampanno itipi caraṇasampanno itipi vij­jācara­ṇa­sam­panno itipi.

Brahmunāpesā, mahānāma, sanaṅkumārena gāthā bhāsitā: 

‘Khattiyo seṭṭho janetasmiṃ,
ye gotta­paṭi­sārino;
Vij­jācara­ṇa­sam­panno,
so seṭṭho devamānuse’ti.

Sā kho panesā, mahānāma, brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā bhagavatā”ti.

Atha kho bhagavā uṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi: “sādhu sādhu, ānanda, sādhu kho tvaṃ, ānanda, kāpila­vattha­vā­naṃ sakyānaṃ sekhaṃ pāṭipadaṃ abhāsī”ti.

Idamavocāyasmā ānando. Samanuñño satthā ahosi. Attamanā kāpilavatthavā sakyā āyasmato ānandassa bhāsitaṃ abhinandunti.

Sekhasuttaṃ niṭṭhitaṃ tatiyaṃ.